पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोसहस्रफलंप्राप्यब्रह्मलोकेमहीयते । येष्ठमासेतुप्रद्युमंपूजयेन्मछिक्राम्रजैः ॥ २९॥ नैवेद्यसंडवर्तिचलवंगंग्रायेन्निशि। ज्येष्ठपदम|उ०प०४ वान्नेतितथालक्ष्मीजनार्दनात् ॥ २६ ॥ सर्वसौख्यसमोपेतांस्थित्वाभुविशतंसमाः ॥ वाजपेयस्पयज्ञस्यातमष्टगुणोत्तरम् ॥ २७ ॥ अ० ० ९. आषाढेचैवसंप्रापेउमाभर्तारमर्चयेत्॥पुष्पधूपादिनवेछैप्राशयीततिलोदकम् ॥२८॥तिलोत्तमारूपधरासुखीस्याच्छरदःातम् ॥ श्रावणे उमापर्तिनामतिलपुष्पैस्तुपूजनम्॥२९॥नैवेद्यलङ्कान्दद्यात्कृष्णांश्चमाशयेतिलान्॥पौंडरीकस्यज्ञस्यफलंआोत्यनाकुलम्॥३०॥ तदं तेराजराजस्याच्छत्रुपक्षयंकरः॥सोजातंभाद्रपदेपूज्यकुंकुमकेश रैिः ॥३१॥ नैवेद्यसोलिकांदद्यात्प्राशयेद्गुरुंनिशि॥अगुरुंप्राशयित्वातु गुरुर्भवतिभूतले॥३२॥पुत्रपौत्रैःपरिवृतभुक्त्वाभोगान्मनोऽनुगान्॥उक्यज्ञफलंप्राप्यविष्णुलोकेमहीयते॥३३॥त्रिदशाधिपतिमश्वयुनिष्ट्र ज्यसिंदूरकस्रजैःlस्वर्णादिकंतुसंग्राझ्यस्वर्णवर्णःप्रजायते॥३४॥ रूपवान्सुभगोवामीभुक्त्वाभेोगान्महीतले॥सुवर्णकोटिदानस्यफलंग्रामो| तिमानवः॥३५॥विधेश्वरंकार्तिकेतुसर्वपुष्पैस्तुपूजयेत् । दमनस्यफलंप्रायद्मनेनपुमान्भवेत् ॥ ३६ ॥ मनोन्माद्कर्ताचसर्वस्य जगतप्रभुः ॥भवेदुवलोपेतस्ततशिवपुरंजेत् ॥ ३७॥ एवंसंवत्सरस्यतेारतेऽस्मिन्बतोत्तमे ॥ यत्कर्तव्यंतद्धूनाश्रूयतांदुनं| दन ॥३८॥ व्रतेवि#याचस्यादशाक्यामृतकेनवा ॥ उपोष्यमेवोपवसेत्तद्दुमपुरःपुनः ॥३९॥ पूर्वोक्तमेवंनिर्वत्र्यसौवर्णकारयेच्छि वम् ॥ ताम्रपत्रेतुसंस्थाप्यकलशोपरििवन्यसेत्॥४०॥ कुवत्रेणसंछाद्यपुष्पनैवेद्यपूजितम् ॥ ब्राह्मणायप्रदातव्यशिवभक्तायसुवते ॥ |॥ ४१ ॥ शक्तिमान्छयनंदद्याद्वांसवत्सांपयस्विनीम् ॥ छत्रोपानत्प्रदातव्यंकलशान्सोदकांस्तथा ॥ ४२ ॥ शांताश्चकेचिदिच्छंतिा किंद्द्याचदक्षिणाम् ॥ पञ्चामृतेनानंचतस्मिन्नहनिकारयेत् ॥ ४३ ॥ देवदेवस्यराजेन्द्रपुष्पदीपान्नसंयुतम् ॥ भोजनंचयथाशक्याष ड्रसंमधुरोत्तरम् ।। ४४ ॥ प्रदद्याच्छिवभक्तानविशुद्धेनांतरात्मना ॥ एवंनिर्वत्र्यविधिवत्कृतकृत्यःपुमान्भवेत् ॥ ४५ ॥ नारी वाभरतश्रेष्ठकुमारीवायतव्रता ॥ पारितेतुव्रतेपश्चात्कुर्याचसुमहोत्सवम् ॥ ४६ ॥ अनेनविधिनाकुर्याद्यस्त्वनंगत्रयोदशीम् ॥ सराज्यं|॥८॥ १ विद्येश्वरम्-इ०पा० ।