पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निहतामित्रंकीर्तिरायुर्यशोवलम् ॥ ४७ ॥ सौभाग्यंमहदाप्रतियावज्जन्मज्ञातंतृप ॥ ततोनिर्वाणमायातिशिवलोकंचगच्छति ॥ |; |॥ ४८ ॥ कामेनयाकिलपुरासमुपोषितासीच्छुभ्रतिथित्रिदशमीसुशुभांगहेतो ॥ तांप्राशनैरुदितनामयुतैरुपेतांकृत्वाप्रयातिपर मंपदमिंदुमौलेः ॥ ४९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वण्यनगत्रयोदशीव्रतवर्णनंनामनवतितमोऽध्यायः ॥ ९० ॥ छ ॥ |॥ ॥ युधिष्ठिरउवाच ॥ ॥ अंबुपूर्णतङ्गेषुमहत्तोयाशयेषुच । कस्यार्थसंप्रयच्छंतिकृष्णेताकुलयोषितः ॥ १ । । श्रीकृष्ण मसिभाद्रपदेशापेशुछेभूततिथौनृप ॥ तडागपाल्यांदातव्यंवरुणायाघ्र्यमुत्तमम् ॥२॥ ब्राह्मणैःक्षत्रियैर्वेयैःशूद्वैधीभि स्तथैवच ॥ तस्मिन्नेिभक्तिनप्रैर्दद्यादर्धयुधिष्ठिर ॥ ३॥पुष्पैफलैस्तथावत्रैर्दीपालकचन्दनैः ॥ अनग्रिपासिद्धात्रैस्तिलतंडुल मिश्रकैः॥ ४ ॥ खर्जुनालिकेश्ववीजपूर्णारकैस्तथा॥ द्राक्षादाडिमपूगैश्चत्रपुसैश्चापूिजयेत् ॥५॥ आलिख्यमण्डलेदेवंवरुणंवारुणयु तम् ॥ मंत्रेणानेनराजेन्द्रपूजयेद्भक्तिभावतः ॥ ६॥ वरुणायनमस्तुभ्यंनमस्तेयादसांपते ॥ अपांपतेनमस्तेऽस्तुरसानांपतयेनमः ॥ ७॥ माझेदंमाचदौर्गध्यविरस्यंमामुखेऽस्तुमे ॥ वरुणोवारुणीभर्तावरदोऽस्तुसाममस्वाहा ॥ ८ ॥ एवंयःपूजयेद्भक्त्यावरुणंवरुणालयम् ॥ मध्याहेसरसिस्नात्वानग्पिाकीव्रतीनृप ॥ ९ ॥ चातुर्वण्यथवैनारीव्रतेनानेनपांडव ॥ नैवेधंब्राह्मणेदेयंयन्नेवेद्येप्रकल्पितम् ॥ १० ॥ एवंयकुरुतेपार्थपालीव्रतमनुत्तमम्। तत्क्षणात्सर्वपापेभ्योमुच्यतेनात्रसंशयः ॥ ११ ॥ संरुद्धशुद्धसलिलातिबलविशालांपालीमुपेत्य बह्वभिस्तरुभिकृतालीम् ॥ येपूजयंतिवरुणंसहितसमुद्रस्तेषांगृहेभवतिभूमिरलब्धवेगा ॥ १२ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्व |णिश्रीकृष्णयुधिष्ठिरसंवादेपालीव्रतवर्णनंनामेकनवतितमोऽध्यायः ॥ ९१ ॥ छ ॥ ' ॥ श्रीकृष्णउवाच ॥ ॥ अस्मिन्नेदिनेपार्थश् |णुब्रह्मसभातले ॥ देवलेनपुरागीतदेवर्षिगणसन्निधौ ॥ १ ॥ अप्सरोगणगंधैवैर्देवैःसर्वेभसमर्चितम् ॥ संसारासारतांदृष्टातत्रस्था कदलीदुमे। शुकृपक्षेचतुर्दश्यांमासिभाद्रपदेनृप ॥२॥ दतमध्यैरस्त्रीभिफलैर्नानाविधैःशुभैः ॥ विरूद्वै:सप्तधान्यैश्चदीपालक्तकचंद १ मम-इ०पा० ॥ २ समन्वितम्-३० पा० । क्षु