पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमी। बुधाष्टमीव्रतंनामतथाजन्माष्टमीव्रतम् ॥ १३ ॥ दूर्वाकृष्णाष्टमीोक्ता नयात्रतमष्टमी ॥ अष्टम्यकष्टमीचाथश्रीवृक्षनवमीत्र तम्॥१४॥ ध्वजाल्यानवमीचैवउल्काख्यानवमीतथा।। दशावतारब्रतकंतथाशादशमीव्रतम् ॥ १५॥ रोहिणींद्रहरिशंभुब्रह्मसूर्यावियोग कम्। गोवत्सद्वादशीनामव्रतमुतंततःपरम्॥१६॥ नीराजनद्वादशीचभीष्मपंचकमेवच ॥ मालकाख्याद्वादशीचभीमद्वादशिकोत्तमम्। |॥१७॥श्रवणद्वादशीनामसंप्राप्तिद्वादशीव्रतम् ॥ गोविन्द्वादशीनामव्रतमुतंततःपरम् ॥१८॥ अखंडद्वादशीनामतिलद्वादश्यतःपुरम्। सुकृतद्वादशीनामधरणीव्रतमेवच ॥ १९॥विशोकद्वादशीनामविभूतिद्वादशीव्रतम् ॥ पुष्पक्षद्वादशीचैवद्वादशश्रवणक्षंगा ॥ २० ॥ अनंगूद्रादुश्चैवअङ्कपाद्व्रतंतथा ॥ निम्बार्ककरवीराथयमार्शत्रयोदशी ॥ अनंगाशीचापिपालिरम्भातथा ॥ २१॥ [ तुर्दशीव्रतंप्रोकंततोऽनन्तचतुर्दशी ॥ श्रवणीव्रतनतंचतुर्दश्यष्टमदिने ॥ २२ ॥ व्रतंशिवचतुर्दश्यांफलत्यागचतुर्दशी ॥ वैशा |खीकार्तिकीमाघीव्रतमेतदनंतरम्॥२३॥ कार्तिक्यांकृत्तिकायोगेकृत्तिकाव्रतमीरितम् ॥ फाल्गुनेपौर्णिमायांतुन्नतंपूर्णमनेोरथम् ॥२४॥ अशोकपूर्णिमानामअनंतव्रतमेवच ॥ ब्रतंसिांभरायिण्यंनक्षत्रपुरुषव्रतम् ॥ २९ ॥ शिवनक्षत्रपुरुषंसंपूर्णयेनमुच्यते ॥ का मदानंत्रतैनामवृंताकविधिरेवच ॥ २६ ॥ आदित्यस्यदिनेन संक्रात्युद्यापनेफलम् ॥ भद्रान्तमगस्त्यानवचन्द्रार्कमेवच ॥ २७॥ अर्धशुक्रबृहस्पत्योपंचाशतिव्रतानिच ॥ माघस्नानंत्यिस्नानंरुद्रस्नानविधिस्तथा॥२८॥ चंद्रार्कग्रहणेस्नानविधिश्चान्नाशनेतथा॥ वापीकूपतडागानामुत्सवृक्षयाजनम् ॥ २९ ॥ देवपूजादीपदानवृषोत्सर्गविधिस्तथा ॥ फाल्गुन्युत्सवकैनामतथान्यःसद्नोत्सवः ॥३०॥ भूतमाताचश्रावण्यांरक्षाबंधविधिस्तथा ॥ विधिस्तथानवम्यास्तुतथाचन्द्रमहोत्सवः॥३१॥ दीपालिकायांतुझेोलक्षोमविधि स्तथा ॥ कटिहोमोमहाशीतिर्गणनाथस्यशांतिका॥३२॥तथानक्षत्रहोमोथगोदानविधिरेवचlगुडधेनुर्घतधेनुस्तिलधेनुन्नतंतथा ॥३३॥ | १ जनाव्रतम्--३०पा० ॥ २ आवनात्रतन च-३० पा । ३ भद्राशत्तम्--३० पा० ।।