पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवानसित्वंधर्मार्थविदृष्टपरावरश्च ॥ पृष्टोऽस्म्यतोधर्ममहंचवच्मिश्रद्धेयमेतत्सुतरांजनस्य॥११॥यास्याम्यहंद्वारवतीपुनश्चयज्ञसमेष्यामि महोत्सवेचाकालस्यसहिवशोििदत्वानैवानुतापोभवतात्रकार्यः॥१२॥इत्युक्तवान्यातुकामप्रदृष्टसंपूजितःपांडुसुतैर्महात्मा ॥ पृष्ठासु ज्ञतिजनंसिर्वजगामवित्रप्रणिपत्यूकृष्णः॥१३॥यद्याज्ञवल्क्यमुनिनाभगवान्सिष्ठपृष्टकिलोत्तरमुवाचवहुप्रकार कृष्णेनपांडुतन यस्यूचयग्रदिष्टव्यानतत्कृतमहोमुनिपुंगवेन॥१४॥जयतिपराशरसूनुःसत्यवतीहदूयनंदनोव्यासःlयस्यास्यकमलगलितंाङ्मधुण् जगत्विति॥१५॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णूयुधिष्ठिरसंवादेसमाप्तवर्णनैश्रीकृष्णस्यद्वारकांतिगमनवर्णनंनामसप्ति कद्विशततमोऽध्यायः॥२०७॥छ॥अथवृत्तांताः॥व्यासानुगमनंपूर्वब्रह्मांडस्यसमुद्रवः॥मायाचवैष्णवीयस्मात्संसारेोषकीर्तनम्॥१॥ पाप भेदस्ततस्तस्माच्छुभाशुभििनर्णयः॥शैकटवतमात्यंतिलकबतकीर्तनम्॥२|अशोकूरवीराख्यंत्रतंतस्माचकलिम्।वृत्तपोन्नतं नामरुद्रोपोषणमेवच॥३॥द्वितीयात्रतमाहात्म्यमन्यशयनंतथा॥कामाख्यातुतृतीयाचमेघेपालीव्रतंतथा ॥४॥ पंचाग्रेसाधनारख्यातृती यान्तमुत्तमम्॥त्रिरात्रंगोष्पदनामहरिकालीव्रतथा॥६॥ ललिताख्यातृतीयाचयोगायाचतथापरा। उमामहेश्वरंगागतथारंभातृती |यकम्॥६॥सौभाग्याख्यातृतीयाचआद्रानंदकरीतथा। चैत्रेभाद्रपदेमाघेतृतीयाब्रतमुच्यते ॥ ७॥ अनंतरीतृतीयाचगणशांतित्रतंतथा । सारस्वतन्नतंनामपंचमीव्रतमुच्यते ॥८॥ तथाश्रीपंचमीनामपष्टीशोकप्रणाशिनी॥फलपष्टीचमंदारषष्ठीव्रतमथोच्यते॥९॥ललितान्तषष्ठी चषष्टीकार्तिकसंज्ञिता। महत्तपःसप्तमीचविभूषासप्तमीतथा ॥ १० ॥ आदित्यमंडपििम्रयोदशीतिसप्तमी॥कृकवाकुष्वङ्गाचतथैवाभ यसप्तमी ॥ ११॥ कल्याणसप्तमीनामशर्कराप्तमीव्रतम्॥ सप्तमीकमलांख्यावतथान्याशुभसप्तमी ॥ १२॥ स्रषनव्रतसप्तम्यौतथैवाचल १ भविष्यम्-इ०पा० । २अष्टमीवृत्तान्ताः-इति-पुस्तकद्धये पाठः । ३ संकटव्रतमाहात्म्यम्-इ०पा० । ४ अनंग्यं शयनं तथा-इoपा० । ५ मेषपाली }ब्रतं तथा-इ०पा०। ६ विधूयासप्तमीतथा-इoपा०। ७ कल्पनासप्तमी-इ०पा० । ८ वामलाख्या च-३०पाः । "