पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौरीसमवितंरुद्रलक्ष्म्यासहजनार्दनम् ॥ राज्ञीसमन्वितंसूर्यप्रतिष्ठाप्यथाविधि ॥ ४४ ॥ धूपाक्षेपेणसहितांसुघंटांपात्रसंयुताम्। योददातिद्विजेन्द्राणांपुष्पैरभ्यच्र्यपांडुरैः ॥४५॥ दक्षिणासहितांकृत्वाप्रणम्यचविसर्जयेत्॥एतद्देवत्रतंनामदिव्यदेहप्रदायकम्॥४६॥ कृत्वो पलेपनंशंभोरयतकेशवस्यच॥थावद्वतंसमाप्यैतद्धेतुंचसजलान्विताम्॥४७॥जन्मायुतंसराजास्यात्ततशिवपुरेवसेत्।एतच्छूत्वाव्रतंनाम वहुकल्याणकारकम् ॥ ४८ ॥ अश्वत्थंभास्करंगंगांप्रणम्यैवचवाग्यत ॥ एकभुतंनरकुर्यादष्टचैकंविमत्सरः ॥ ४९ ॥ व्रतांते |विप्रमिथुनंपूज्यधेनुत्रयान्वितम् ॥ वृक्षहिरण्मयंदद्यात्सोश्वमेधफलंलभेत् ॥ ५० ॥ दिविदिव्यविमानस्थसेव्यतेऽप्सरसांगणैः । एतत्कीर्तिव्रतंनामभूतिकीर्तिफलप्रदम् ॥ ५१ ॥ घृतेनस्नपनंकृत्वाशंभोर्वाकेशवस्यचlब्राह्मणोभास्करस्यापिगौर्यालंबोदरस्यवा ॥५२॥ अक्षतैस्तुसमंकुर्यात्पांगोमयमण्डले ॥ समाप्यहेमकमलंतिलधेनुसमन्वितम् ॥ ५३ ॥ शुद्धमष्टाङ्गुलंदद्याच्छिवलोकेमहीयते ॥ सामगायनतश्चैतत्सामव्रतमिहोच्यते ॥ ५४ ॥ नवम्यामेकभुतंतुकृत्वाकन्याश्वशक्तितः ॥ भोजयित्वासमादद्याद्वैमकंचुकवास ॥५॥ हैमंचसिंहंविप्रायदत्त्वाशिवपुरंत्रजेत् ॥ भवार्बुदंसुरूपश्चशत्रुभिश्चापराजितः ॥ ९६॥ एतद्वीरव्रतंनामनारीणांचसुखप्रदम् ॥| यावत्समारभेद्यस्तुपूञ्चदश्यांपयोव्रतः॥५७॥ समातेश्रद्धयाद्यूद्राश्चपधूपयस्विनी ॥ वासांसिचपिशंगानिजलकुंभुयुतानच।।९८॥ सयावैिष्णवंलोकंपितृणांतारयेच्छतम् ॥ कल्पांतेराजराजःस्यात्पितृव्रतमिदंस्मृतम् ॥ ५९ ॥ तांबूलंसमयेनित्यंगौरीपुत्रंददातिया ॥ पूगचूर्णसमायुतंत्रियोंवापुरुषोऽपिवा ॥ ६० ॥ वर्षस्यांतेतुसौवर्णकारयित्वाफलान्वितम् ॥ मुक्ताफलमयंचूर्णेत्रितयंयाप्रयच्छति ॥६१॥ नसाग्रामेतिौर्भाग्यंनौर्गन्ध्यंमुखस्यच ॥ एतत्पत्रतूनामसौगन्ध्यजननंपरम् ॥ ६२ ॥ चैत्रादिचतुरोमासाअलंकुर्याद्यातिम् ॥ ज्येष्ठाषाढेचवामासंपक्षवापांडुनंदन ॥६३॥ ब्रतांतेमणिकंद्द्यादन्नवस्रसमन्वितम् ॥ घृतेनसहितंतद्वत्सप्तधान्यसमन्वितम् ॥ ६४ ॥ लपात्रंहिरण्यंचब्रह्मलोकेमहीयते । कल्पांतेराजराजःस्याद्वारिव्रतमिहोच्यते ॥ ६५ ॥ पञ्चामृतेनन्नपनंकृत्वाविष्णोशिवस्यच ॥ १|| १ तृतीयायांप्रयच्छति-इ०पा० ।