पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०||वत्सरांतेपुनर्दद्याद्वेर्नुपञ्चामृतैर्युताम् ॥ ६६ ॥ विप्रायकनकंशंखंसपयातिशांकरम् ॥ राजाभवतिकल्पतिवृत्तिग्रतिमहोच्यते ॥ १॥||॥ ६७ ॥ योहंसांवर्जयित्वातुमासंवत्सरंतथा ॥ ऋतांतहेमहीरणंकृत्वाशक्त्याविचक्षणः ॥ ६८ ॥ तद्वत्सवत्सांगांदद्यात्सोऽ । शक्त्यामाल्यवस्रविभूषणैः॥ ७० ॥ सौभाग्यंमहामतिशरीरारोग्यमुत्तमम्।। सूर्यलोकेवसेत्कल्पंपूर्यव्रतमिदंस्मृतम् ॥७१॥ आषा दिचतुर्मासंप्रातःस्नायीभवेन्नरः॥विप्रायभोजनंदद्यात्कार्तिक्यांगोप्रदोभवेत् ॥ ७२ ॥घृतकुंभंतोदूवासर्वान्कामानवायुयात् । वैष्णवत्रतमित्युतंविष्णुलोकमवायुयात् ॥ ७३ ॥ अयनादयनंयावद्वर्जयेन्मधुसर्पिषी ॥ तदतेपुण्यदानानिघृतधन्वासवतु ॥७४॥ दत्त्वशिवपदंयातिदत्वातुघृतपायसम् ॥ एतच्छीलव्रतंनामीलारोग्यफलप्रदम् ॥ ७५ ॥ संध्यादीपप्रदोयस्तुमांसंतैलंविवर्जयेत् । समाप्तदीपकंदद्याचक्रशूलेचकाधने ॥७६॥ वधयुग्मंचावप्रायसतेजस्वीभवेदृढम् ॥ एतद्दीपवर्तनामसदाकांतिप्रदायकम् ॥७॥ एकभक्तनसप्ताहंगौरीवायस्तुपूजयेत् ॥ संपूज्यपार्वतींभक्त्यागन्धपुष्पविलेपनैः ॥ ७८ ॥ तमुवासिनीभ्यांतुकुंकुमेनविलेपयेत् ।। पुष्पैलेिपयेचैनांकपूरागरुचन्दनैः ॥ ७९ ॥ तांबूलंशोभनंदत्त्वानारिकेलफलंतथा॥ प्रीयतांकुमुदादेवीप्रणिपत्यविसर्जयेत् ॥८॥ एकैकांपूजयेद्देवींसप्ताहंयावदेवतुlपुनस्तुसप्तमेपूर्णेतान्सौवनिमंत्रयेत्॥८१॥पडूसंभोजयित्ातुयथाशक्याविभूषणेःlभूपयित्वामाल्यक्त्रे कर्णवेष्टांगुलीयकैः॥८२॥कुमुदामाधवीगौरीभवानीपावर्तउिमाकालीचदर्पणंहस्तेप्रत्येकंििनवेदयेत् ॥८३॥ब्राह्मणंपूजयित्वैकंवाच्यसंप न्नमस्तुते॥सप्तसुन्दरनामव्रतंचैतद्युधिष्ठिर ॥८४॥ करोतिसुन्दरदेहंसौभाग्यंयच्छतेपरम्॥वर्जयेचैत्रमासेतुयस्तुगन्धानुलेपनम् ॥८५॥ शुक्तिगंधभृतांदत्त्वविप्रायसितवासी॥ शक्याचदक्षिणांदद्यात्सर्वान्कामान्समश्रुते ॥ ८६ ॥ वारुणंचपदंयातिदेतद्वरुणवतम् । वैशाखमासेलवणंवयित्वायतव्रतः ॥८७॥ मासांतेऽथतोद्द्यात्सवत्सांगद्विजातये॥स्थित्वविष्णुपदेकल्पतोराजाभवेदिह ॥८॥||॥११ एतत्कांतिव्रतंनामकांतिकीर्तिप्रदायकम् ॥ब्रह्माण्डंकांचनंकृत्वातिलद्रोणोपरिस्थितम् ॥८९॥श्यतिलव्रतभूत्वावार्हसंतर्पयोजिम्। । उ०प अ.