पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिश्रद्धयोपेतोब्राह्मणायकुटुंनेि ॥ २० ॥ सवैष्णवंपदंयातिलीलाव्रतमिदंस्मृतम् ॥ आधाठादिचतुर्मासमभ्यंगवर्जयेन्नः ॥२१॥पार उः तेचपुनर्दद्यातिलतैलघटंनवम् ॥ भोजनंपायसाज्यंचसयातिभवनंहः॥२२॥ लोकप्रीतिकरंचैतत्प्रीतिव्रतामहोच्यते॥ वर्जयित्वामधोयस्तु |अ दधिक्षीरघृतैक्षवम् ॥२३॥ दद्याद्वस्रयुगंसूक्ष्मंरसपात्रैश्वसंयुतम्॥ संपूज्यविप्रमिथुनंगौरीमेप्रीयतामिति॥२४॥एतौरीव्रतंनामभवानीलोक दायकम्पुरुषोयम्रयोदश्यांकृत्वानक्तमथोपुनः॥२५॥संवत्सरतिस्मिन्वादवसेविवर्जितम्॥अशोककांचनंदद्यात्सहस्रयुगसंश्रितम्। ॥२६॥प्रियवसुसंयुतंप्रद्युम्भयितामिति। कल्पिवष्णुपस्थित्वाविशोकस्यात्पुनर्तृप॥२७॥एतत्कुमव्रतंनामसूर्वशोकविनाशनम्॥ आषाठादिचतुर्मसंवर्जयेन्नखकुंतनम् ॥२८॥ ताकभक्षणंचैवमधुसर्पिर्घटावितम् ॥ कार्तिक्यांतुपुनहॅमंब्राह्मणायनिवेदयेत् ॥ २९॥ रुद्रलोकमवाप्तोतिशिवत्रतमिदंस्मृतम् ॥ एवंपञ्चदशींस्मृत्वाएकभक्तिनमानवः ॥ ३० ॥ संपूज्यपूर्णिमांदेवींलिखित्वाचन्दनादिना । ततःपञ्चवघटान्पूर्णान्पयोदधिघृतेनच ॥ मधुनासितखण्डेनब्राह्मणायोपपादयेत् ,॥ ३१ ॥ मनोरथान्पूरयस्वसंपूर्णान्पूर्णिमाह्यास ॥ पञ्चकुम्भप्रदानेनूभूतानांतूरिस्तुमे ॥ द्विजानेवनमस्कृत्यसर्वान्कामानवाणुयात् ॥ ३२ । एतत्पंचघटनामत्रतंपुष्टिप्रदायकम् ॥ वर्जयेद्यस्तुपुष्पाणिहेमंताशशिरात्रतम् ॥ ३३ ॥ पुष्पत्रयंचफाल्गुन्यांकृत्वाशक्याथकाञ्चनम् ॥ दद्याद्वैकालवेलायांप्रीयेतांशिवकेशवौ॥ ॥३४॥ शिरःसौगन्ध्यजननंसदानन्दकरनृणाम् ॥ कृत्वापरपद्यातिसौगन्ध्यव्रतमुत्तमम् ॥३५॥फाल्गुनादितृतीयायांलवर्णयस्तुवर्जयेत्। समाप्शयनंदद्याद्वहेचोपस्करान्वितम् ॥३६॥ संपूज्यविप्रमिथुनंभवानीप्रीयतामिति ॥ गौरीलोकेवसेत्कल्पंसौभाग्यव्रतमुत्तमम् ॥३७॥ संध्यामौनंनरकृत्वासमाप्तघृतकुंभः ॥ वस्रयुग्मंचघंटांचब्राह्मणायनिवेदयेत् ॥ ३८॥ सारस्वतंपद्यापुिनरावृत्तिदुर्लभम्। एतत्सा स्वर्तनामरूपविद्याप्रदायकम् ॥ ३९ ॥ लक्ष्मीमध्येऽथपञ्चम्यामुपवासीभवेन्नरः ॥ समाप्तहेमकमलंदद्याद्धेनुसमन्वितम् ॥ ४० ॥ सर्व । ष्णवंपदंयातिलक्ष्मीस्यान्मजन्मनि ॥ एतलक्ष्मीवर्तनामदुःखशोकविनाशनम् ॥४१॥ यातुनारीपिबेत्तोयंजलधारांप्रपातयेत् ॥ समा||१ः प्तघृतसंपूर्णदद्याद्धतिकांनाम् ॥ ४२ ॥ एतद्धाराव्रतंनामसर्वरोगहरंपरम् ॥ कांतिसौभाग्यजननंसपत्नीदर्पनाशनम् ॥ ४३ ॥