पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विरूपतादृशोपुंसांयात्रास्भ्यु द्येषुच ॥ कुर्वन्बृहस्पतेपूजांनकदाचित्प्रजायते ॥ १५ ॥ येमार्गोद्यमवाप्सवम्रपुष्पकुर्वयनन्य मनसोऽङ्गिरसेचपूजाम् ॥ तेषांगृहेप्रविशातांप्रतिशुक्रजातंविझंनसंभवतिभारतपुण्यभाजाम् ॥ १६ ॥ इति श्रीभविष्येमहापुराणेउत्। रपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशुक्रबृहस्पत्र्यपूजाविधानंनामविंशत्युत्तरशततमोऽध्यायः॥ १२० ॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शृणुभारतवक्ष्यामिपञ्चाशीतिव्रतानिच ॥ नोक्तानियनिकस्यापिमुनिभिर्धर्मदर्शिभिः ॥ १ ॥ भविष्यमत्स्यमार्तडपुराणेषुचवर्णितम् ॥ वाराहंचैवसंगृह्यक्थ्यंतेतानिपांडव ॥ २ ॥ यद्भीष्टसुमित्रायशिष्यायचमूताय ॥ नकथ्यतेधर्मजातंकिंतेनोद्रवर्तिना ॥ ३ ॥ श्रुतिस्मृतिपुराणेभ्योयन्मयाह्यवधारितम् ॥ तेवच्मिकुरुश्रेष्ठकस्यान्यस्योपदिश्यते ॥ ४॥ स्नात्वाप्रभातसंध्यायामुपगृचपिप्पलम्। तिलपात्राणियोद्द्यान्नसशोचेतत्कृते ॥ ५ ॥ ब्रतानामुत्तमद्येतत्सर्वपापप्रणाशनम् ॥ पत्रव्रतमितिख्यातंनाख्यातंकस्यचिन्मया ॥६॥ सुशुद्धस्यसुवर्णस्यसुवर्णयप्रयच्छति ॥ पुण्येऽह्निविप्रकथितेप्रीत्यापीतयुगन्वितम् ॥ ७ ॥ तंवाचस्पतेरेतूलबुद्धिप्रदायकम् ॥ वृवन्नस्यपुराख्यातंगुरुणासर्वकामदम् ॥ ८ ॥ लवणंकटुतितंचजीरकंमरिचानिच ॥ हिंगुशंठिसमायुतंसर्वपरिचयंतथा ॥ ९ ॥ चतुथ्र्यमेकभक्ताशीसकृद्दत्वाकुटुंबिने। हेषुसप्तसुसदाशिलायुक्तानिभारत ॥ १० ॥ एतच्छिाव्रतंनामलक्ष्मीलोकप्रदायकम् ॥; कर्तव्यमित्यनेनमुखपाटवकारकम् ॥ ११ ॥ नक्तमत्रंचरित्वातुगवासार्द्धकुटुंविने ॥ हैमंचकंत्रिशूलंचद्द्याद्विप्रायवासी ॥ १२ ॥ प्रणम्यभूक्यादेवेशोपीयेतांशिवकेशवौ। एतदेवत्रतंनाममहापातकनाशनम् ॥ १३ ॥ कृत्वैकभुक्तवर्षांतेशक्यामवृषाविताम् ॥ घेतुं तिलमयद्द्यिात्सर्वोपस्करणैर्युताम् ॥ १४ ॥ एतदुद्रवतंनामपापशोकप्रणाशनम् ॥ यःकरोतिपुमान्राजन्सपयातिशांकरम् ॥ १५ ॥ सर्वोषध्युदकस्नातःपञ्चम्यांपूज्यपंचकम् ॥ सप्तोपस्करदानंचयःकरोतिगृहाश्रमी ॥१६॥ गृहाद्युदूखलंशूषशिलास्थालीचपञ्चमी। उदकुं; भंचचुलीचएतेषामनुश्विन ॥ १७ ॥एतानिगृहिणांगेहेप्रस्थाप्यपुरुषोत्तमम् ॥उपस्करोतियारीनसीदतिकृदाचन ॥ १८ ॥ : तद्वहव्रतंनामसर्वसौख्यप्रदायकम् ॥ अत्रिणाह्वनसूयायाःकथितंपाण्डुनन्दन ॥ १९ ॥ यस्तुनीलोत्पलंहमंशर्करापात्रसंयुतम् ॥ ददा