पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोमयंमंडलंकृत्वाचंदनेनसुशोभितम् ॥ रोहिण्यासादिकुमुदामोदसंभवम् ॥ ४॥ पुष्पचंदनधूश्चदीपाक्षतजलैशुभैः ।। दूर्वाकुरैरत्नवरैर्दशावत्रैश्चपाण्डुरैः ॥ ५ ॥ मंत्रेणानेनराजेन्द्रक्षत्रियःसपुरोहितः ॥ नवोनोऽसिमासातेजायमानःपुनःपुनः ॥६|| आप्यायस्वसमेत्वेवंसोमराजनमोनमः ॥ अनेनविधिनाचार्यसर्वकामफलप्रदम् ॥७॥ यःप्रयच्छतिकोंतेयमासिमासिपादितः ॥ सर्क यु तत्रास्तेद्व्यिवपुषाभोगान्भुवनृपोत्तम ॥ वरस्त्रीभिसात्यर्थयावदाभूतसंपुवम् ॥१०॥ धर्मसमृद्धिमतुलांयदिवाञ्छसित्वंमासानुमासामे हमद्वचनंकुरुष्व । सोमस्यसोमकुलनंदनधूपपुष्पेरैर्घप्रयच्छनतजानुनवोदितस्य ॥ ११॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्ण युधिष्ठिरसंवादेऽभिनवचंद्राध्यव्रतंनामैकोनविंशोत्तरशततमोऽध्यायः॥१९॥४॥श्रीकृष्णउवाच॥अथातःशृणुभूपालप्रतिशुकप्रशांतये। |यात्रारंभेप्रयाणेचतथाशुकोदयेष्विह ॥ १ ॥ शुक्रपूजाप्रकर्तव्यातांनिशामयसारतः॥ राजतेवाऽथसौवर्णकांस्यपात्रेऽथवापुनः ॥ २॥ १३शुछपुष्परयुतेतितंदुलपूरिते॥निधायराजतंशुकंशुचिमुक्ताफलावितम् ॥३॥ सहतेनसवत्साङ्गांब्राह्मणायनिवेदयेत् ॥ नमस्तेसर्व) देवेशनमस्तेभृगुनंदन ॥ ४ ॥ कवेसर्वार्थसिद्धयर्थगृहाणाध्यैनमोऽस्तुते ॥ दत्चैवमध्येकौन्तेयप्रणिपत्यविसर्जयेत् ॥५॥ यावच्छुकस्यनकृतापूजासोभालकैःशुभैः ॥ वटकैःपूरिकाभिश्चगोधूमैश्चणकैरपि ॥ ६ ॥ तावन्नदानंदातव्यंस्त्रीभिकामार्थसिद्धये ॥ एवंतस्योद्येकुर्वन्यादिषुचभारत ॥ ७ ॥ सर्वसस्यागमैचैवसर्वान्कामानवाणुयात्। तद्वाचस्पतेपूजांप्रवक्ष्यायुिििष्ठर।।८॥ ोवर्णपात्रेसौवर्णमापुरोहितम् ॥ पीतपुष्पांवरयुतंकृत्वास्नात्वाथसर्षपैः ॥ ९ ॥ पालाशाश्वत्थभंगेनपञ्चगव्यजलेनच ॥ पंतांगरागवसनंघृतोमंतुकारयेत् ॥१० ॥ प्रणम्यचगवासाब्राह्मणायनिवेदयेत् ॥ नमस्तेऽङ्गिरसांनाथवाक्पतेथबृहस्पते ॥ ११ ॥ क्रूरग्रहैःपीडितानाममृतायभवस्वनः ॥ एवंसुरगुरुंपूज्यप्रणिपत्यक्षमापयेत् ॥ १२ ॥ संक्रातावुद्येचास्तसर्वान्कामानवापुयात् ॥ अथवामौक्तिकान्येवसुवृत्तानिवृतिच ॥ १३॥ भार्गवांगिरसौचित्यतान्येवप्रतिपादयेत् ॥ भक्यामौक्तिकदानेनदत्तेनकुरुनंदन ॥१४॥