पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौवर्णरौप्यपात्रेणताम्रवंशामयेनच ॥ मूििस्थतेनश्रेणजानुभ्यांपृथिवीतले ॥ ६७ ॥ दक्षिणाभिमुखोभूत्वाह्मघ्र्यपायादिकंचयत् । शीलेनचेतसाभक्त्याद्द्यात्कौरवनंदन ॥६८॥ काशपुष्पप्रतीकाशअग्मिारुतसंभव ॥ िमत्रावरुणयोपुत्रकुंभयनेनमोऽस्तुते॥६९ विंध्यवृद्वेिक्षयकरमेषतोयविषापह ॥ रक्तोवळुभदेवर्षेलंकावाप्तनमोऽस्तुते ॥ ७०॥ वातापीभक्षितोयेनसमुद्रःोषिताःपुरा ॥ लोपा मुद्रापतिःश्रीमान्योऽसौतस्मैनमोऽस्तुते॥७१॥येनोदितेनपापानिप्रलयंयतिव्याधयःlतस्मैनमोऽस्त्वगस्त्यायसशिष्यायसुपुत्रिणे ॥७२॥ ब्रह्मणवेदऋचयादद्यादृघ्नमोऽस्तुते॥“अगस्य:खनमानश्चनित्यंप्राजापत्यंवलिमिच्छमानः॥उभौवर्णवृष्टयनुग्रहार्थमुपोषसत्यादेष्वशि खोजगाम।दत्वैवमध्यैकतेयप्रतिपूज्यचपुष्पकः॥७३ िवसर्जयित्वागस्त्यविप्रायतिपादयेत्दैवज्ञव्यासरूपायवेदवेदांगवादिने ॥ ॥७४॥ एवंय कुरुतेभूत्याह्यगस्त्यंप्रतिपूजनम् ॥ फलमेकंताधान्यंकोपवासंपिरत्यजेत् ॥७५॥ संपूर्णचतोवर्षेपुनरन्यदुपक्रमेत् ॥ दत्त्वाध्यसप्तवर्षाणिक्रमेणानेनपांडव ॥७६॥ पुमान्फलमवाप्रतिदेकाग्रमनाशृणु ॥ ब्राह्मणश्चतुरोवेदान्सर्वशास्त्रविशारदः ॥७७॥ क्षत्रियपृथिवींसवप्राशोत्यर्णवमेखलाम् ॥ वैश्योऽयूयुष्यमाओंगिोधनंचापिनंदति॥७८॥ शूद्राणांधनमारोग्यंसन्मानश्चाधिकोभवेत् । स्त्रीणांपुत्राप्रजायंतेसौभाग्यंऋिद्धिमत् ॥७९॥विधवानांमहत्पुण्यंवर्धतेपांडुनंदनाकन्याभर्तारमोतिव्याधेर्मुच्येतदुखितः ॥८०॥ येषुदेशेष्वगस्त्यषेःपूजनंक्रियतेजनैः ॥ तेषुदेशेषुपर्जन्यःकामवर्षप्रजायते ॥ ८१ ॥ ईतयःप्रामंयांतिनयंतिव्याधयस्तथा ॥ मत्र्योयदीच्छतिगृहंपरमर्दियुतंभोगंशरीरमरुजंपशुपुत्रपुष्टिम् ॥ तत्सर्ववछभमुनेरुदयेमाध्यच्छेन्महार्पफलवस्रधनैःसहान्यैः ॥८४॥१ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअगस्त्याघ्र्यविधिवतंनामाष्टादशोत्तरशततमोऽध्यायः॥१८॥४॥ श्रीकृष्ण उवाच। पार्थपार्थिवदिव्यस्त्रीसुखपंकजसेंदवे ॥ शृणुष्वाभिनवस्येंदोरुदयेऽध्र्यावधिंपरम् ॥१॥ रविद्वादशभिर्भागेवारुण्यांदृश्यतेयदि । प्रदोषसमयेपार्थअध्यैट्टद्यात्तदाविभोः॥२॥ द्वितीयायांसितेपक्षेसंध्याकालेद्युपस्थिते ॥ संस्थाप्याभिनवंचंद्रसभूम्यांदृश्यतेयाद् ॥३॥