पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थापयपर्वतम्॥अगस्त्योद्वितंगत्वाप्रहेविन्ध्यपर्वतम्॥४७॥प्रस्थितंतीर्थयात्रायांविद्धिमामचलोत्तम॥स्थिताचस्थयितांतावद्यावदागम नमम ॥४८॥ एवमुक्त्वासंप्रयातोनाद्यापिििनवर्तते ॥ दृश्यतेभ्राजयन्नाशांदक्षिणांगनेज्वलन् ॥ ४९ ॥ त्रैलोक्यवंद्यचरणोलोपामुद्रा सहायवान् ॥ लोपामुद्रातिप्राहदेवर्षिदेवपूजितम्॥५०॥तत्राश्रमस्थलिकायामृतुकालेद्युपस्थिते ॥ भोलुमिच्छामविषयांस्त्वयासहसुवै। पिणी ॥ ५१ ॥ भवेद्यदिगृहंरम्यंसर्वरत्नविभूषितम् ॥ गजैरथैश्चसंपूर्णशयनैवरासनैः ॥५२॥ दुकूलपट्टनेत्रैश्चविलासैलेतैर्मुने ॥| त्वयासहसमायोगंयास्येऽहंकुरुचन्तितम्॥१३॥एतच्छूवामुनिष्टहूयद्दनक्षणात्।कारयामासभवनसंपूर्णेत्राणिभिः ॥५४॥ तत्ररेमेसभगवानगस्त्यस्वाश्रमेसुखम् ॥ तस्यैवैचेष्टितस्यषेप्रयच्छार्घयुधिष्ठिर ॥५॥ आस्तिक्यबुट्याभक्याचधर्मप्राप्स्यसिपांडवा॥ कन्यायामागतेसूर्येअर्वाग्वैसप्तमेदिने ॥५६॥ कन्यायांसमनुप्राप्सूर्येयसन्निवर्तते ॥ प्रत्यूषसमयेद्विान्कुर्यादस्योदयेनिशि ॥ ५७॥ स्नानंशुलेिस्तद्वच्छुकृमाल्याम्वरोगृही ॥ स्थापयेद्वर्णकुंभंमाल्यवन्नभूिपितम् ॥५८॥ पञ्चरत्नसमायुतंधृतात्रेणसंयुतम्॥ नाभक्ष्यसमोपेतंसप्तधान्यसमन्वितम् ॥ ५९॥ काश्धनंकारयित्वातुयथाशक्त्यासुशोभनम् ॥ पुरुषाकृतिप्रशान्तंचजपमण्डलधारिणम् |॥६०॥कमंडलुकरीशष्यैमृगैश्वपरिधारितम्॥ मृत्यु#विषहन्तारंदर्भाक्षेष्टकरंमुनिम् ॥ ६१ ॥ तस्मिन्क्रमेसमालचन्दनेनतोन्यसेत्।। स्नापितंचानुलिचन्दनेनसुगंधिना ॥६२॥पूजितंचापिकुसुमैर्हयैधूपैस्तुधूपितम् ॥ ततश्चार्धप्रदातव्योयैव्यैस्तानिमेशृणु ॥६३॥ खर्जुनलिकेरैश्चकूष्मांडैत्रपुपैरपि ॥ कर्कोटकारखेलैश्चकर्चरैर्वीजपूरकैः ॥ ६४ ॥ ताकैर्दाडिमैचैवनागैकदलीफलैः ॥|॥११ १ सर्वरत्नसमन्वितम्-इ०पा० ।