पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेसमुद्रतोयेऽपिदेवैकुद्वैस्तुदानवः ॥ २० ॥ क्षयंनीताश्क्षणात्सर्वेक्रन्दमानापुनःपुनः ॥ क्षेमंजगत्यभूत्सर्वमस्त्यर्षेप्रसादतः ॥२१ ॥ अथगंगानदीतोयैःसंपूर्णसगरेपुनः ॥ मंथानंमंदरंकृत्वानेत्रंकृत्वातुवासुकेिम् ॥ २२ ॥ ममंथुःसहिताःसर्वेसमुद्रंदैत्यदानवाः ॥ अथो त्थितेरत्नसंपेसोमेश्रीकैौस्तुभेगजे ॥२३॥ अतिलोभान्मथ्यमानेसागरेपयसांनिधौ ॥ अथत्थितंज्वलौद्रकालकूटंमहाविषम् ॥ २४ ॥ येनासौसुरसंघातआघूर्णतइवाभवत् । सागरसंप्रविष्टास्तेरात्रौरात्रौििनर्ययुः॥ २५॥ निर्गम्यचवधंचकुर्मुनीनामूध्वरेतसाम् ॥ बभंजुर्य |ज्ञपात्राणिदिवातोयेनिलिल्यिरे ॥ २६॥ समुद्रमध्येनज्ञात्वाब्रह्मानारायणोहरः ॥ वायुःकुबेरोवसवःसर्वेदेवाःसवासवाः॥ २७ ॥ ततो मन्त्रैःशंकरेणकेिचित्तत्रैवभक्षितम् ॥ क्षणाद्धःसमंत्रोपिनीलकंठीकृतोहरः ॥ २८॥ ब्रह्मापिचेतनांप्राप्यअब्रह्मण्यमुवाचह् ॥ नास्तिक श्चिजगत्यस्मिन्विषमापातुमीश्वर ॥ २९॥ अगस्त्योदक्षिणाशायांलङ्कामृलेमहामुनिः ॥ तच्छध्वंमहाभागाःारणंसर्वदाह्यसौ ॥ ३० ॥ एवमुक्तागतादेवाअगस्त्याश्रमदक्षिणाम् ॥ देवान्वीक्ष्यचतान्हर्षादगस्त्योमुनिसत्तमः ॥ ३१ ॥ ध्यानंचक्रेविषयेनहिमाद्रौसंप्रवेशितम् ॥ कंठीसूत्रंनिकुंजेषुहिमपर्वतसानुषु ॥३२॥ तस्मिन्कालेविषंलग्रकिश्चिच्छेषंदुमादिषु ॥ उन्मत्तकरवीरार्कस्थलभूमिजलानिले ॥३३॥ तद्विपंचूर्णितंतेनक्षणात्संकोचितंतथा ॥ हिमवातेनदुष्टनवहमानेनपांडव ॥ ३१ ॥ मनुष्याणांतुजायंतेरोगानानविधाभुवि ॥ तेच मासत्रयंसार्द्धप्रवहतिविषोल्बणाः ॥ ३५ ॥ वृषसंक्रातिमारभ्यसिंहांतेशाम्यतेविषम् ॥ रोगदोषापनोद्श्वभवेत्पार्थप्रभावतः ॥ ३६॥ एकालेनमहतानीरुजव्याधिवर्जिते ॥ जगत्यस्मिन्पुरापार्थपनीभूतेप्रजागणे ॥ ३७ ॥ निरंतरेमत्र्यलोकेऊध्र्ववाहुप्रसारिणि ॥ |वलवान्धूमनिर्देशान्मृत्युभ्राम्यतिमूर्तिमान् ॥३८॥ प्रजाव्यापादयन्कालादाजगाममहामुनेः ॥ समीपंमूर्तिमान्कुटोमृत्युस्तेननिरीक्षितः॥ ॥ ३९ ॥ भस्मविभूवपश्चाचब्रह्मणसुखकारणात् । व्याधिवृन्दसमपेतोमूत्युरन्योििनर्मितः ॥ ४० ॥ तथान्योदंडकारण्येधेतो नामनृपोत्तमः॥ स्वमांसमश्रतातेननिर्वेदात्प्रार्थितोमुनिः॥ ४१ ॥ भगवन्सर्वमेवान्यद्दत्तंराज्यमदान्मया ॥ अत्रैजलंवाश्रावानदत्तंपाप बुद्धिना।॥ ४२॥ ततोऽगस्त्यकरुणयारनैश्राद्धमकल्पयत् । श्राद्वनिवृतेसहसादव्यदेहश्रियावृतः॥४३॥प्रातश्वपरमंस्थानमगस्त्य