पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थाकल्पा ७७||वच॥९४॥विश्रेषांचैवदेवानांदेवराजपुतथा॥ पुरंधर्मराजस्यवरुणस्यतथैवच ॥९५ ॥ धनदस्यपुरांस्थित्वाकल्पकोटातनरः ॥|... अ० पुनमांनुपमेभ्येत्यराजाभवतिधार्मिकः॥९६॥ यज्दानपतिधीमाञ्छनृपक्षयंकरः॥यचैतच्छुणुयाद्रक्यामहादानानुकीर्तनम्॥९७॥ | सोऽपिमुच्येतपापेनाविधेननसंशयः॥९८॥ब्रोशकेशवपरोऽस्तिनपूजनीयोंनेवाश्वमेधसदृशाकतुरास्तिकश्चित् ॥ गंगासमंत्रिभुवनेऽपि तथमनिदानंतुलापुरुषतुल्यमिहस्तिनान्यत्॥९॥इति श्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतुलापुरुषदानवेि वर्णनंनामपंचसप्तत्युत्तरशततमोऽध्यायः ॥१७५॥४॥ युधिष्ठिरउवाच ॥ भगवन्सर्वभूतेशसर्वभूतनमस्कृत ॥ अनुग्रहायलोकानांकथयस् |मापरम्॥१॥ त्वतुल्योजायतेयेनआयुषार्यासाश्रया॥तन्मेकथयदेवेशदानंत्रतमथाविा॥२॥ श्रीकृष्णउवाच ॥ शृणुराजन्प्रवक्ष्यामि तवलोकहितेच्छया। येनोपायेनजायंतेमतुल्यामानवाभुवि ॥ ३ ॥ नव्रतैर्नोपवासैश्चैनतीर्थगमनैरपि ॥ महापथादिमरणेर्नयज्ञेर्नश्रुते। नच ॥ ४॥ प्राप्यतेममलोकोऽयंदुष्प्राप्यस्त्रिदशैरपि॥ पार्थस्नेहान्महाभागप्रवक्ष्याििहतंतव ॥५॥ गोब्राह्मणार्थेमरणंप्राप्तयेनसुमेधसा । प्रयागेऽनानंवापपूजितोाथांकरः ॥६॥ प्रयातिब्रह्मसालोक्यंश्रुतिरेषासनातनी। येनमत्समतां यातितत्तेवक्ष्याम्यतःपरम् ॥ ७ ॥ दानंहिरण्यगर्भाग्यंकथ्यमानंनिबोधमे ॥ अग्रेरपत्यंप्रथमंसुवर्णमिहठयते ॥ ८ ॥ पवित्रंसर्वभूतानांपावनंपरमंमहत् ॥ पर्यायनामत स्योiहिण्यंसॉर्वलौकिम्॥९॥ तदपगर्भमाविश्यपुनर्जातंतुभूतलेयश्चतद्राह्मणेदद्यान्मतुल्योजायतेहिसः ॥१०॥ युधिष्ठिरउवाच॥ विधानंतस्यदेवेशकथयस्वसनातन। यत्प्रमाणंयेथाचैतद्दातव्यंपरमेश्वर ॥११॥ श्रीकृष्णउवाच ॥पर्वकॅलेप्रदातव्यंदानमेतन्महामते १ गामत्वा-३०प० । २ निरामयम् इ०पा० । ३ वसूनांभवनेपथ-इ० पा० । ४ वै इ० पा० । ५ अप्येत्य-इ०पा० । ६ यज्ञदानपतिधीं | मात्पु -६०पा० । ७ इति श्रीभविष्ये आदित्यवारकल्पेइ०प०। ८ सर्वलोकेश सर्वलोकनमस्कृत-इ० पा० ।९ कथय त्वं ममाग्रतः-इ० पा० । | १० वपुषा-३०प० । ११ तु-इ० पा० । १२ महातीर्थादिमरणै:-इ० पा० । १३ पूज्यते-इ० पा०।१४ स ब्रह्मलोकम्-इ० पा० । १५ मयाणु-इ० पा० ।। १६-पश्यति-इत्यशुदःपा० । १७ सर्वधातूनाम्-इ० पा० । १८ सार्वकामिकम-इ०पा० । १९ च दातव्यं कथ्यताम-४० । २० सर्वकाले-इ०पा० ।