पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयनेविषुवेचैवग्रहणेशशिसूर्ययो॥१२॥व्यतीपातेऽथकार्तिक्यांजन्म वानरोत्तम॥दुःस्वमदर्शनेचैवग्रहपीडासुचैहि॥१३॥प्रयागेनेषेि चैवकुरुक्षेत्रेतथार्बुदे॥ गंगायांयमुनायांचसिंधुसागरसंगमे॥१४॥पुण्यूनद्यश्चदानेस्मिन्प्रशस्ताःस्युर्नसंशयः॥ यत्रारोचतेराजन्गृहेदेवकुले ऽथवा॥१५॥आरामेवातडागेवाशुचौदेशेविधानतःiतत्रभूशोधनंकुर्यात्प्रागुदक्प्रवणंशुभम्॥१६॥ हस्ताद्वादशकर्तव्यंमंडपंतुसुशोभनम्॥ स्तंभैर्मनोहरैर्युक्तमाद्वैशाखाभिरन्वितम्॥१७॥ तन्मध्येवेदिकांकुर्यात्पंचहस्तामलंकृताम् ॥ वितानमुपरिष्टाचपुष्पमालावलंबितम्॥१८॥ हिरण्यगर्भतन्मध्येप्रथमेहनिकल्पयेत् । तस्यप्रमाणंवक्ष्यूमिरूपवैस्थडिलोद्भवम् ॥ १९ ॥ शिल्पिनंपूजयेत्पूर्वासोभिभूषणैस्तथा। ब्राह्मणान्वाचयेत्पश्चात्ततःकर्मसमारभेत्।।२० ॥ सुवर्णेनसुंशुद्धेनशक्तितःकारयेदुधः॥ अंगुलूनिचतुःषष्टिर्देघ्यैचकितिम्।। २१॥ विभागहीनंवदनेमूलेतस्यार्द्धविस्तरम् ॥ वर्तुलंकर्णिकाकारंचारुग्रंथिविवर्जितम् ॥ २२ ॥ पिधानमुपरिष्टाचकर्तव्यंचांगुलाधिकम् ॥ अंधाणिदशकुर्वीतनालंसूर्यचकांचनम् ॥ २३॥ दासपटिकॅचेसर्वोपस्करणावितम् ॥ सूचीक्षुरश्चद्वैमानितत्सर्वपिरकल्पयेत् ॥२४ ॥ पार्श्वतःस्थापयेत्तस्यहेमदंडकमंडलू ॥ छत्रिकूपादुकायुग्मंवत्रवैडूर्यमंडितम् ॥ २५ ॥ एवंलक्षणसंयुतंकृत्वागर्भविचक्षणः ॥ ब्रह्मघोषेणमहताशंखतूर्यरवेणच ॥ २६ ॥ हस्तिनाशकटेनाथराजन्ब्रह्मरथेनवा ॥ आनयेन्मंडपंकृत्वाप्रदक्षिणमतंद्रितः ॥ २७ ॥ तिलद्रोणोपरिगतंवेदीमध्येऽधिवासयेत् ॥ समालभ्यपुनःसवैकुंकुमेनसुगंधिना ॥ २८ ॥ कौशेयवासशुश्रेततस्तंपरिधापयेत् ॥ समंतात्पुष्पमालाभिपूजयेद्भक्तितःसुधीः॥२९॥धूपैसुधूपितंकृत्वामंत्रमेतमुदीरयेत् ॥ भूलोकप्रमुखालोकास्तवगर्भव्यवस्थिताः ॥३०॥ ब्रह्मादयस्तथादेवानमस्तेभूवनोद्भव ॥ नमस्तेभुवनाधारनमस्तेभुवनेश्वर ॥ ३१ ॥ नमोहिरण्यगर्भायगर्भयस्यपितामहः । एवंसंपूजयित्वातुतीरात्रिमधिवासयेत् ॥ ३२॥ वेद्याश्चतुर्देशचैवकुंडानिपरिकल्पयेत् ॥ चत्वारिचतुरस्राणितेषुहोमविधीयते ॥ ३३॥ १| १ यज्ञम्-इ० पा० । २ सुसिद्धेन-इ० पा० । ३ परिकल्पयेत्-इ० पा० । ४ ह्यगुलाधिकम्-इ०, द्वचंगुलाधिकम्-इ० च पा० । ५ अत्राणि-इ०पा० ।। ६ सर्वोपकरणानिच-इ० पा० । ७ संपूजितं राजन्-इ० पा० । ८ समस्तभुवनेश्वर-इ० पा० । ९ रात्रा तमाधवासयत्३० पा०।