पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० चतुश्चारणकास्तवब्राह्मणामंत्रपारगाः ॥ होकुर्युजितात्मानोमोनिसर्वश्वते ॥ ३४ ॥ सर्वाभरणसंपन्नःसर्वेचाहतवाससः ॥|उ४ ताम्रपात्रद्वयोपेतागंधपुष्पादपूजिताः ॥ ३५॥ वेद्याःपूर्वोत्तरभागेग्रहदिप्रकल्पयेत् ॥ तत्रग्रहॉलोकपालान्ब्रह्मांवष्णुमहेश्वरान् ॥ ३६॥ अ० पूजयेत्स्वर्णघटितान्पुष्पधूपविलेपनैः ॥ पताकाभिरलंकृत्यमंडपंतोरणैस्तथा ॥ ३७ ॥ कुंभद्वयंचद्वारेषुस्थापयेद्वत्नसंयुतम् । तुलापुरुषमत्रैश्वलोकपालालिक्षिपेत् ॥३८॥ पालाश्यसमिधस्तत्रप्रास्ताहोर्मकर्मणि ॥ चरुचैवेंद्रदैवत्यस्तिलागव्यंघृतंतथा॥३९॥ स्वलिंगेहोमयेत्पूर्वमत्रैव्यदृििभपुमान्। अयुतद्वचोमस्यसंख्यामाहुर्मनीषिणः॥ १०॥ यजमानस्ततःस्नात्वाशुकांवरधरःाचि॥ भक्यहिरण्यगर्भचार्वकालेसमर्चयेत् ॥ ४१ ॥ नमोहिरण्यगर्भायविश्वगर्भायवैनमः ॥ चराचरस्यजगतोगृहभूतायतनमः॥ ४२ ॥ ॥ " ह्यानु दापीतवर्णा पृथिवी सौवर्णा-सुवर्णमयी च। ता कुर्युर्हिरण्यगर्भस्यतस्तेद्विजपुंगवाः॥४७॥जातकर्मादिकाकुर्युःक्रियापोडाचापराः॥ ततउत्थायनिसृत्यपुनकुर्यात्प्रदक्षिणाम्॥४८॥ तावन्मुखैनपयेतकस्यचिकृपसत्तम ॥ सौवर्णाथिवीयावन्नदृष्टास्पष्टचक्षुषा।॥४९॥ तस्नानंप्रकुर्वीतब्रह्मघोषपुरःसरम् ॥ अष्टद्विजा ७ स्पष्टचेतसा-इ०पा ७ देवस्यत्वेतिमैत्रणकुर्युरस्याभिषेचनम् ॥ ५३ ॥ अद्यजातस्यतेंऽगनिअभिपेक्ष्यामहेवयम्॥दिव्येनानेनवपुषाचिजीवसुखीभव ॥५४ ८ ताम्रमयैरित्यर्थः । $ ({ छ३॥ोत ९ गौरवणैर्नवैद्वै:-३०पा० । १० मूर्धि-३०पा०