पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|दशाहस्तप्रमाणेनमंडपंकारयेदुधः ॥ पूर्वोद्वकुंडमेकंवाहस्तमात्रंसुशोभन ३७॥ ॥१५॥ यस्माद्देवगणाःसर्वेहँलेतिष्ठतिसर्वदावृपस्कंधेरैििहतास्तस्माद्भििशवेस्तुमे॥१६॥ बीजानिसर्वरत्नानिसुवर्णरजतंतथा ॥ १८ ॥ स्वयंपश्चाद्वलेलोविप्रहस्तेषुनिर्वपेत् ॥ यायान्निवर्तनैयूवत्ततस्तुपरमदुः ॥ ११; प्रदक्षिणंततःकृत्वाविाणांप्रितपायच॥ सदक्षिणविधानेनप्रणिपत्यविसर्जयेत् ॥ २० ॥ अनेनावधिनायस्तुदानमेतत्प्रयच्छति ॥ |एकविंशत्कुलोपेतःस्वर्गलोकेमहीयते ॥२१॥ सप्तजन्मसुदारिदौर्भाग्यंव्याधयस्तथा॥ नपश्यतिचभूमेस्तुताधूपतिभवत् ॥ २२॥ दृष्टातंदीयमानंतुदानमेतद्युधिष्ठिर ॥ आजन्मनःकृतात्पापान्मुच्यतेनात्रसंशयः ॥ २३ ॥ दानमेतत्प्रदत्ताहादलापनयातना ॥ १शिविनानिमिनाचैवभरतेनचधीमता ॥२४ ॥ तेऽद्यापिदिविमोदंतेदानस्यास्यप्रभावतः ॥ तस्मात्सप्रयत्नेनदानमेतनृपोत्तम॥२९॥ वा ॥ यदिपंक्तिर्नविद्येतपंचवाचतुरोऽथवा ॥ २६ ॥ एकमप्युक्तविधिनाहलंदेयविचक्षणे | २७ ॥ येतांतिांगलमुखोत्थरोविकारायातिद्वधुरंधररोमकूणि ॥ तातिशंकरपुत्रियुगानितिष्ठक्तिप्रदानिमहय त्कुरुतेमनुष्यः युक्तांवृषेरतिवलेलपंक्तिमेतांपुण्येद्विभक्तिसहितांद्विजपुंगवानाम् ॥ यच्छंतियेसुकृतिनोवसुधासमेतांते ॥ २८ ॥ भूभुजोभुवमुपेत्यभवंतिभव्याः ॥ २९ ॥ इति श्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेहलपंक्तिदानविधिवर्ण 8नामपट्पष्टयुत्तरशततमोऽध्यायः ॥ १६ ॥ ४ ॥ ॥ ॥ युधिष्ठिरउवाच।॥ ॥ तन्मेकथयदेवेशयेनदत्तेनमानवः ॥ बहुपुत्रो||॥ १ | १ कारयेत्कुंडम्-द०पा। २धनमध्यगतां शुभाम्-इ०पा०।३ कृषिदानस्य-इ-पा०। ४ भुवि भवंति समेत्य भव्याः-३० पा०।