पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धृतिःक्षितिःक्षमाक्षोणीपृथिवीवसुधामही । एताभिर्मुर्तिभि:पाहिदेविसंसारसागरात् ॥ २६ ॥ एवमुंचार्यतादेवब्राह्मणेभ्योनिवेद येत्॥ धराद्वैवाचतुर्भागंगुरवेप्रतिपादयेत् ॥२७॥ अनेनविधिनायस्तुदद्याद्देवींधरांबुधः ॥ पुण्यकालेचसंप्राप्तसपयातिवैष्णवम् । |॥२८ ॥ यदिकर्तुनाक्रॉर्तिपुण्येविहुविस्तरम् ॥ संस्थाप्यशोभनेस्थानेहीमेवप्रदापयेत् ॥२९॥विमानेनार्कवर्णेनकिंकिणीजाल मालेिना ॥ नारायणपुरंगत्वाकल्पत्रयमथावसेत् ॥ ३० ॥ क्षीणपुण्यहाभ्येत्यराजाभवतिधार्मिकः॥ विजयीशत्रुद्मनोवहुभूत्यपरि |च्छदः ॥ ३१ ॥३तकोठ्यपिःशूरश्चक्रवर्तीमहाबलः ॥ सप्तजन्मानिदानस्यमाहात्म्याद्राज्यमापुयात् ॥ ३२ ॥ द्वीपाविकर्षविषमांवेि धिवद्विधायमीमहींसुरमंहीमेिवविन्ध्यमध्याम् ॥ लोकेशशंभुशिवकेशवसंयुतांचप्रायच्छपार्थतवकिंबहुनोदतेन ॥ ३३ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेपृथिवीवृनविधिवर्णनंनामपंचषष्टद्युत्रशततमोऽध्यायः ॥ १६५ ॥ छ ॥ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अतःपरंप्रवक्ष्यामिदानमत्यटुतंव ॥ येनदत्तेनराजेन्द्रसर्वदानप्रदोभवेत् ॥ १ ॥ सर्वपाप प्रशमनंसर्वसौख्यप्रदायकम् ॥ प्रयुतंहलपंक्याचसर्वदानफलप्रदम् ॥ २ ॥ पंक्तिर्दशहलाओोक्ताहलंस्याच्चतुर्गवम् ॥ सरदारुमयान्याहुईलानिदापंडिताः॥३५॥ सौवर्णपट्टसंनद्धरत्नवंशुिभानिच ॥ यूनश्चवलिनोभव्यान्यंगहीनान्स्वलंकृतान् ॥ ४ ॥ वधकांचनपुष्पैश्चचंदनैर्दिग्धमस्तकान् ॥ अभमान्योजयेतेषुलांगलेषुवृषाञ्छुभान् ॥ ६॥ योक्त्राणियुगलग्रानिसवृषाणचकारयेत् ॥ प्रतोदकीलकावंधसर्वोपकरणान्विताम् ॥६॥ एवंविधलैकुर्यात्संयुक्तांहलपंक्तिकाम् ॥ कर्कटंपेटकंचापिग्रामंवासस्यमालिनम् ॥७॥ निवर्तनशतंवापितद्द्वैवाप्रकल्पयेत् ॥ एवंविधांपर्वकालेदद्यात्प्रयतमानसः ॥ ८ ॥ कार्तिक्यांचाथवैशाख्यामुत्तरेखाऽयनेतथा ॥ जन्मग्रहणेवाििवषुवेवाप्रदापयेत् ॥९॥ब्राह्मणान्वेदसंपन्नान्यंगहीनानैलंकृतान् ॥ श्रोत्रियांश्चविनीतांश्चहलसंख्यात्रिमंत्रयेत् ॥१०॥ १ संधार्य-इ० पा० । २ पुण्यैश्-इ०पा० । ३ बहुवित्तपरिच्छदः-३०, बहुवृत्तपरिच्छदः-३०च पा० । ४ शतकोशाधिपः-इ० पा० ॥५ परम्-इ०पा०॥ ६ सारदारुमयान्कृत्वा हलान्दश विचक्षणः-३०पा० । ७ धूपलमानि-इ०पा० । ८ स्वलंकृतान्-इ०पा० ।