पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||युगंदिषुचदातव्यमयनेचंविधानतः ॥ ५ ॥ अन्येष्वपिचकालेषुप्रास्तेधनसंचये ॥ पापक्षयायदातव्यंयशोऽर्थेवानरैर्भुवि ॥ ६ ॥ उ०५ तेमान् ॥ ७ ॥ कारयेत्पृथिवहंगीजंबुद्वीपानुकारिणीम्

  • "|मर्यादापर्वतवतींमध्येमेरुसमन्विताम् ॥८॥ ल कपालाष्टकोपेतांब्रह्मविवेशसंयुताम् ॥ नानापर्वतपूर्णाचरत्नाभरणभूषिताम्

सर्वसस्यविचित्रांगसर्वगंधाधिवासिताम् ॥ ईदृशींतुमहीकृत्वाकारयेन्मंडपंततः ॥ १० ॥ दशद्वादशहस्तंचतुर्वत्रंसतोरणम् ॥ मध्येचवेदिकांकुर्याद्धर्नुर्हस्तांप्रमाणतः॥११॥ ईशान्यांसुरसंस्थानमाग्रेण्यांकुंडमेवच ॥ पताकाभिरलंकृत्यदेवतायतनान्यथ ॥१२॥ लोकपालाग्रहाश्चैवपूज्यामाल्यविलेपनैः ॥ होमंकुर्युद्विजाशांताश्चातुश्चरणिकाशभः ॥१३॥ सालंकाराःसवन्नाश्वमाल्यचंदनभूषिताः । अग्रिसंस्थापनंतत्रकृत्वापूर्वतोमहीम्॥१४॥ आनयेयुद्विजाराजन्ब्रह्मघोषपुरःसरम् ॥ शंसतूर्यनिनादैश्चगेयमंगलनिस्वनैः ॥ १५ ॥ तिले:अच्छादितांवेदिकृत्वातत्राधिवासयेत् ॥ अथाष्टादशधान्यानिरसांश्चलवणादिकान् ॥१६॥ तथाष्टौपूर्णकलशान्समंतात्स्थापयेच्छु भान् ॥वितानकंचकौशेयंफलानिविविधानिच ॥ १७॥ अंशकानिविचित्राणिश्रीखंडझाकलानिच ॥ इत्येवंरचयित्वातामधिवासन ुपूर्वकम् ॥१८॥ ततोहोमावसानेषुनिष्पक्रेसर्वशांतिके ॥ शुकृमाल्यांवरधरोयजमानःस्वयंततः ॥१९॥ कृत्वाप्रदक्षिणंपृथ्वींगृही त्वाकुसुमांजलिम् ॥ पुण्यकालमथासाद्यमंत्रानेतानुदीरयेत् ॥ २० ॥ नमस्तेसर्वदेवानांत्वमेवभवनंयतः ॥ धात्रीत्वमभूितानामतः पाविसुंधरे ॥ २१ ॥ सुधारयसेयस्मात्सर्वसौख्यप्रदायकम् ॥ वसुंधरातोजातातस्मात्पहिभयादलम् ॥२२॥ चतुर्मुखोऽपिनो गच्छेद्यस्मादंतंतवाचले ॥ अनंतायैनमस्तुभ्यंपाहिसंसारकैर्दमात् ॥ २३ ॥ त्वमेवलक्ष्मीगॉर्वदेशिवेगौरीतिसंस्थिता ॥ गायत्रीब्रह्म णपार्थेज्योत्स्नाचंद्ररौप्रभा ॥२४॥ बुद्धिवृहस्पतौख्यातामेधामुनिषुसंस्थिता॥वि थंप्राप्यस्थितायस्मात्तोविश्वंभरामता॥२५॥ | १ वा-३० पा० । २ शक्तितः-इ० पा० । ३ वा-३०पा०॥४ चतुर्हस्ताम् । ५ श्रीखण्डशकटनिच-३०पा । ६ उदाहर-३०प०। ७तस्मा१|| १॥ 4-इ० पा०। पा०। ८ ससारसागरात्-इ० ततः ॥ })