पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु० कृतोपवीतोदेवेभ्योनवीीचभवेत्ततः॥१७॥ मनुष्यांस्तर्पयेद्रत्याब्रह्मपुत्रानृषींस्तथा॥ सनकश्वसनन्दश्चतृतीयश्वसनातनः॥१८॥||उ०पः कपिलश्चासुरिश्चैवोदुःपञ्चशिखस्तथा ॥ सर्वेतेतृप्तिमायांतुमद्दतेनांबुनासदा ॥ १९ ॥ मरीचिमत्र्यङ्गिरसोपुलस्त्यंपुलहंक्रतुम्॥ ० ५ प्रचेतसंवसिष्चभृगुंनारदमेवच ॥ २० ॥ देवब्रह्मऋषीन्सर्वांस्तर्पयेताक्षतोदकैः ॥ अपसव्यंतकृत्वाप्तव्यंजासुचभूतले ॥ २१ ॥ अग्ष्विात्तावर्हिषदोहविष्मंतस्तथोष्मपः ॥ सुकलितास्तथाभैमाआज्यपाश्सोमपास्तथा॥२२॥तर्पये दर्भपाणिस्तुविधिवत्तर्पयेन्नामगोत्रतः॥ २३॥ पित्रादीनामगोत्रेणतथामातामहानपि ॥ संतप्र्यविधिवद्भक्त्याइमंत्रमुदीरयेत् ॥ २४ ॥ येऽबन्धूावान्वायेऽन्यजन्मनिवान्धवाः॥ तेतृप्तिमखिलायांतुश्चास्मत्तोऽभिवाञ्छति॥२५॥ ततश्चाचम्यविधिवदालिखेत्पद्ममग्रतः॥ अक्षताभसपुष्पाभिसतिलारुणचन्दनैः ॥२६॥ अर्पदद्यात्प्रयत्नेनसूर्यनामानुकीर्तने ॥ नमस्तेविश्वरूपायनोविष्णुसखायवै॥२७॥ सहस्ररश्मयनित्यंनमस्तेसर्वतेजसे ॥ नमस्तेसर्ववपुषेनमस्तेसर्वशक्तये ॥ २८ ॥ जगत्स्वामिन्नमस्तेऽस्तुदिव्यचन्दनभूषेित । पद्मनाभनमस्तेऽस्तुकुंडलांगदधारिणे ॥ २९॥ नमस्तसर्वलोकेशसर्वासुरनमस्कृत ॥ सुकृतंदुष्कृतंचैवसम्यग्जानासिर्वदा ॥ ३० ॥ सत्यदेवनमस्तेस्तुसर्वदेवनमोऽस्तुते ॥ दिवाकरनमस्तेऽस्तुमयीमयनमोऽस्तुते ॥ ३१ ॥ एवंसूर्यनमस्कृत्यत्रिकृत्वाचप्रदक्षिणाम् ॥ ष्वथातडागेकर्तव्यमेतद्दिधर्माधियानरेण ॥३ ॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णूयुििष्ठरसंवादेनयनानाविधवर्ण नामत्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच। । रुद्रस्नानविधानमेकथयस्वजनार्दन ॥ सर्वदुष्टो पशमनंसर्वशांतिप्रनृणाम्॥१ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ देवसेनापतिंस्कन्दंरुद्रपुत्रदुरासदम् ॥ अगस्तिर्मुनिशार्दूल-सुखासीनमु वाचह ॥२॥ सर्वज्ञोऽसिकुमारत्वंप्रसादाच्छङ्करस्यवै ॥ स्नानंरुद्रविधानेनबूहिकस्यकथंभवेत् ॥३॥ स्कन्दउवाच ॥मृतप्रजातुयानारी)" १२ १धर्मपरेण पुंसा-इ० पा०