पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्याचरिताद्वापिमुच्यतेस्नानमाचरेत् ॥३३॥पितृभिपितामहैसाद्वैतथैवप्रपितामहे।मातृमातामहेसाईंवृद्धमातामहैस्तथा॥३४॥ एकविंशाकुलैसाद्वैभोगान्भुक्त्वायथेप्सितान्। माघमास्युषसिस्नात्वविष्णुलोकंसगच्छति ॥३५॥ योमाघमास्युषसिसृथ्र्यकराभिता प्रेस्नानंसमाचरतिचारुनदीप्रवाहे। उद्धत्यसप्तपुरुषान्पितृमातृतश्चस्वर्गप्रयात्यमलदेहधरोनरोऽसौ ॥ ३६॥ इति श्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादेमाघस्नानविधिवर्णनंनामद्वविंशत्युत्तरशततमोऽध्यायः ॥ १२२॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच । नैर्मल्यंभावशुद्विश्वविनास्नानंनयुज्यते । तस्मात्कायविशुद्धयर्थस्नानमादौविधीयते ॥ १॥ अनुद्धतैरुद्धृतैर्वाजलैस्नानंसमाचरेत् ॥ तीर्थप्रकल्पयेद्विद्वान्मूलमंत्रणमंत्रवित् ॥२॥ नमोनारायणायेतिमूलमन्त्रउदाटतः ॥ दर्भपाणिस्तुविधिनास्वाचान्तःप्रयतःसुधीः ॥३॥ चतुर्हस्तसमायुतंचतुरस्रसमंततः ॥ प्रकल्प्यवाहयेद्वङ्गामेभिमैत्रैर्विचक्षणः ॥ ४ ॥ ऑविष्णुपादप्रसृतासिवैष्णवविष्णुदेवता॥ पानिस्वेन्सस्तस्मादाजन्मूरणांतिकात्॥५॥तिस्रकोयोऽकोटीचतीर्थानांवायुरब्रवीत्॥दिविभुव्यंतरिक्षेचतानितेतिजाह्नव॥६॥ नंदिनीत्येवतेनामदेवेषुनलिनीतिच ॥ क्षमापृथ्वीचविहगाविश्वकांयाशिवास्मृता ॥ ७ ॥ विद्याधरासुप्रसन्नातथालोभप्रसादिनी ॥ हैमातथाजाह्नवीचशांताशांतिप्रदायिनी ॥८॥ एतानिपुण्यनामानिस्रानकालेप्रकीर्तयेत् ॥ भवेत्संनिहितातवगङ्गात्रिपथगामिनी ॥९॥ सप्तवाराभिजोनकरसंपुटयोजितम् ॥ ३ ॥ मुकुिर्याजलंभूपत्रिचतुःपञ्चसप्तधा ॥ १० ॥ स्रानंकुर्यान्मृदातद्वदामंत्र्यचावधानतः ॥ अवकांतेरथक्रांतेविष्णुकांतेवसुंधरे ॥ ११ ॥ मृत्तिकेहरमेसवैयन्मयादुष्कृतंकृतम् ॥ उद्धृतासिवराहेणकृष्णेनशतवाहुना ॥ १२ ॥ नमस्तेसर्वलोकानामसुधारिणेिसुनते ॥ एवंस्नात्वाततःपश्चादाचम्यचविधानतः ॥ १३ ॥ उत्थायवाससीशुछेसृक्ष्मेतुपरिधायवै ॥ ततस्तुतर्पणेकुर्याबेलोक्याप्यायनयतु॥१४॥देवायक्षास्थानागागन्धर्वाप्सरसांगणाः॥ क्रूरान्सर्वासुपर्णाश्वतरक्षविहगाःखगः ॥१५॥ विद्याधराजलधरास्तथैवाकाशगामिनः ॥ निराधाराश्चयेजीवपापकर्मरताश्चये ॥ १६ ॥ तेषामाप्यायनायैतदीयतेसलिलंमया। १| १ विश्वमाया-३०पा० ।