पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुर्भगासुंतवर्जिता। यासूतेदुहितांध्यास्नानमासांविधीयते ॥ ४ ॥ अष्टम्यांवाचतुर्दश्यामुपवासपरायणा ॥ ऋतौशुद्वेचतुर्थेह्निप्राप्तसूर्य दिनेऽथवा ॥ ५ ॥ नद्योस्तुसङ्गमेकुर्यान्महानद्योर्विशेषतः ॥ शिवालयेऽथवागोष्टविविक्तवागृहाङ्गणे ॥ ६ ॥ आहिताििद्वजशांतंधर्मज्ञस त्यशीलिनम् ॥ स्नानार्थप्रार्थयेद्देवनिपुणैरौद्रकर्मणि॥७॥ततस्तुमंडपंकुर्याचतुरस्रमुदग्गतम्॥वद्धचन्दनमालंतुगोमयेनोपलेपितम् ॥८॥ तन्मध्येथेर्तरजसासंपूर्णपद्ममालिखेत्।मध्येतस्यमहादेवंस्थापयेत्कर्णिकोपरि ॥ ९॥ दद्याद्दलेषुशक्तयादींश्चतुर्थविोधपूर्वकम्॥इन्द्रादिलों कूपालांश्चद्लेष्वन्येषुविन्यसेत्॥१०॥देवींविनायकंचैवस्थापयेत्स्यपार्वतःlद्त्वार्धगन्धपुष्पंचधूपदीपुंगुडैौद्नम्॥११॥ भक्ष्यान्नाना विधान्दद्यात्फलानिविविधानेिच॥चतुष्कोणेषुश्रृंगारमश्वत्थदलभूषितम् ॥१२॥ए कैकंविन्यसेद्रह्मन्सर्वोषधिसमन्वितम्॥चतुर्दिशंमंडपस्य दद्यातबलिंततः॥१३॥आगेय्यदिशिकर्तव्यंमंडपस्यसमीपतः ॥ अमिकूर्यशुभेडेपुष्पत्रैरलंकृतोl१४ालवणंसर्षपर्युकंधृतेनमधुना सह ॥मानस्तोकेनजुहुयात्कृतहोमेनवग्रहे ।१५॥द्वितीयमग्रिकार्यस्यकर्तारंब्रह्मणंकुरुरुद्रजापकमाचार्यसितचन्दनचर्चितूम् ॥ १६॥ सितवत्रपरीधानंसितमालाधरंशुभम् ॥ शोभितंकंकणैःकंठयैकर्णवेष्टांगुलीयकैः ॥ १७ ॥ मंडलस्यसमीपस्थेोजपेदुद्रान्वमत्सरः ॥ यावदेकादशगताःपुनरेवजपेतुतान्॥१८॥ देवमंडलत्कार्यद्वितीयंमंडलंशुभम् ॥ तस्यमूध्येतुसानारीश्वतपुष्पैरलंकृता ॥ १९ ॥ श्वेतवत्रैश्चसंछन्नाथेतगंधानुलेपिता ॥ सुखासनोपविष्टायामाचार्योरुचिंतकः ॥ २० ॥ अभिषेिचेत्तचैनामर्कपत्रपुटबुना ॥ चतुष ष्टिविधेनैवरुद्रेणैकादशेनतु ॥ २१ ॥ ज्ञातानिसप्तपर्णानांचतुर्भिरधिकानितु ॥ अच्छिद्राणांमनूनांचस्नानार्थविनियोजयेत् ॥ २२॥ अ श्वस्थानाद्वजस्थानाद्वल्मीकात्संगमाद्रात् ॥ वेश्यांगणाद्राजगृहाद्वोष्टादानीयवैमृदः ॥ २९ ॥ सर्वोपरोिचनांचनदीतीर्थोदकानिच ॥ एतान्संक्षिप्यकलशेशिवसंज्ञेसुपूजिते ॥२४॥ आपादतलकेशंचकुक्षीचैवविशेषतः ॥ सर्वांगलेपयेन्नार्यासुशीलाकाचिदङ्गना।॥२५॥ १ऋतुवर्जिता-इ०पा० । २ दुहितामित्यार्षम् । ३ एवं सगुणं रुद्रकर्मणि-इ०पा० । ४ थेतरतं च-इ०पा । ५ सद्यादीनिति पाठे सद्यः प्रणव इति मत्रिकसंज्ञा ।