पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०० रुद्रभिजोनतःस्नापयेत्कलशेनताम्। तोयपूर्णाष्टकलशेरश्वत्थदलपूतेिः ॥२६॥ सर्वतोदिस्थितेपश्चात्स्नापयेत्तफलाक्षतैः॥ एवं उ०५ स्नातास्नापकायदद्याद्वांकांचनंतथा॥२७॥ हेतुरप्यत्रनिर्दिष्टादक्षिणागौपयस्विनी। ब्राह्मणानामथान्येषांस्वाक्यापांडुनंदन ॥२८॥ २४॥ गोवत्सकाश्चनादीनिदत्वासर्वेक्षमापयेत् ॥ कृतेनानेनराजेन्द्ररुद्रस्नानेनभागिनी ॥२९॥ सुभगासुखसंयुक्ताहुपुत्राचजायते ॥ सर्वेष्व पिहिमासेषुब्राह्मणाभिमतेशुभम् ॥३०॥ तस्माद्वश्यंकर्तव्यंपुत्रश्रीसुखमिच्छता ॥३१॥ यास्नानमाचरतिरुद्धमितिप्रसिद्धंश्रद्वावि ताद्विजवरानुमताऽनताङ्गी । दोषान्निहत्यसकलान्वशूरीरभागाद्भर्तुप्रियाभवभिारतजीववत्सा ॥ ३२ ॥ इति श्रीभविष्येमहापु राणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरुद्रस्नानविधिवर्णनंनामचतुर्विशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥ ॥ छ ॥ ॥ युधि। }}ष्टिरउवाच ॥ ॥ चन्द्रादित्योपरागेषुयत्स्नानमभिधीयते ॥ तदहंश्रोतुमिच्छामिद्रव्यमत्रंप्रधानतः ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ } यस्यराशिसमासाद्यभवेद्वहणसंप्रवः ॥ तस्यस्नानंप्रवक्ष्यामिमंत्रौषधिसमन्वितम् ॥ २ ॥ चन्द्रोपरागंसंप्राप्यकृत्वाब्राह्म णवाचनम् ॥ संपूज्यचतुरोविप्रान्गन्धमाल्यानुलेपनैः ॥ ३ ॥ पूर्वमेोपरागस्यसमानायौषधादिकम् ॥ स्थापयेचतुः कुंभालतसागरानिति ॥ १ ॥ गजाश्वरथ्यावल्मीकसङ्गमाद्भगोकुलात् ॥ राजद्वारप्रदेशानुमृद्मनीयप्रक्षिपेत् ॥ ९ ॥ पंचगव्यंचकुंभेषुषंचरत्नानेिचैहि ॥ रोचनांपद्मशंखौचपञ्धभङ्गसमन्वितौ ॥ ६ ॥ स्फटिकंचंदनंथेतंतीर्थवारिसर्षपम् ॥ गजदंतंकुंकुमंचतथैवोशीरगुलम् ॥७॥एतत्सर्वविनिक्षिप्यकुंभेष्वावाहयेत्सुरान् ॥ सर्वेसमुद्रासरितस्तीर्थानिजलदाद्दाः ॥८॥ आयांतुयूजमानस्यदुतक्षयकारकाः ॥ योऽोवज्रधरोद्वेव आदित्यानांप्रभुर्मतः ॥ ९ ॥ सहस्रनयनचेन्ट्रपीडामेऽत्रव्यपोहतु ॥ रक्षोगणाधिपःसाक्षात्प्रलयानलसप्रभः॥१०॥ खङ्गन्यग्रोऽतिभीमश्चरक्षापीडांव्यपोहतु। योऽौबिंदुकरोबिन्दुपिनाकीवृषवाहनः ॥११ ॥ चन्द्रोपरागपापांनसनाशयतुशङ्करः ॥ त्रैलोक्येयनिभूतानिस्थावराणिचराणेिच ॥ १२ ॥ ब्रह्मार्कविष्णुयुक्तानितानिपापंदहंतुवै ॥ || ॥१२ एवमामंत्रितैकुंभैरंभोयुतैर्युगावितैः ॥ १३॥ ऋग्यजुःसाममंत्रैश्चशुकुमाल्यानुलेपनैः॥ पूजयेद्वस्रगोदानैब्रह्मणानिष्टदेवताः ॥ १४॥