पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|ायः ॥ केनकालेनभवतिरतेर्विरतिरेतयोः ॥ ९ ॥ एतद्विचिन्त्यग्रहितौर्देवैस्तानिलानलौ ॥ गतौतौचोमयादृौसमस्थौषिम| स्थया ॥ १० ॥ शशापचरुषादेवीदेवान्गर्भविवर्जिता ॥ यस्मातैर्जनितंविधमपत्यार्थेदिवौकसाम् ॥ ११ ॥ अथोवाचतदादेवीदेवा न्सर्वगणाञ्छनैः ॥ अग्रिगृहातुवीर्यमेसंभृतंसुचिरंहियत् ॥ १२ ॥ एवमुक्तोऽथरुद्रेणनष्टोऽगिर्देवसंकुलात् ॥ नखस्थोनभुविस्थोवानसूर्य स्थनभूतले ॥ १३॥ देवान्वेषणेयत्नमकुर्वन्नग्दिर्शने। कृमिकीटपतंगाश्चअष्टौचत्रिदिवौकसः ॥ १४॥ होकेकःशुकावह्निःशीयं शरवर्णगतः ॥ शशापागिजाजिह्वाद्विगुणावोभविष्यसि ॥ १५ ॥ दृष्टाथविबुधाःसर्वेपक्षिणंपक्षिणांवरम् ॥ जीवंजीवकनामानं भूयोभूयस्तुपृष्टोऽपिनगामुचारयेचिरम् ॥ तुष्टस्तस्याब्रवीद्वह्निर्जीवंजीवदामिते ॥ १८ ॥ यस्मान्नििवदुतंतेतस्माचित्रतनूरुहाः॥ जीवंजीवपुनर्जीवयावदिच्छातथायुषः ॥ १९॥द्वितीयंतेवरंद्रगिजीजीवकशोभनम् ॥ व्यक्तातेमानुषीवाचास्पष्टार्थाचभविष्यात ॥२०॥ कश्चिद्यदितवाधस्तादुधःानंकरिष्यति ॥ वंध्यावापोडाव्दीयाक्षणाद्वालोभविष्यति ॥२१॥ मांसंयश्चतृतीयवैभक्षायेष्यतिनिंदितम्। अजरसोऽमरथैवसर्वकालभविष्यति॥२॥इदंदत्त्वावरांस्तस्यविमथआप्तवान् ।विबुधाअपितत्रैवतमपश्यंतवंशम् ॥ २३ ॥ ऊष्मयाजातकल्मापंज्ञात्वासंदृष्टमानसः ॥ तुष्टावंशमथोचुस्तेदेवात्रिभुवनेश्वराः ॥ २४ ॥ ऊष्मयाकल्मषीभूत्वाअमिर्गर्भधरिष्यति ॥ योगृहीवैणर्वीयष्टिब्रह्मचारीचनैष्ठिकः॥२९॥ पंडग्रिपालनेपुण्यदृष्टबहूवादिभिः ॥ वदतकल्मषीयष्टिस्तंग्रामतिद्विजोत्तम ॥२६॥ वंशस्यानुग्रहंकृत्वादेव्यूहूतिमथाश्रुवन्। यूङ्गीतशुक्रभद्रस्यतवपुषोभविष्यित ॥२७॥। युििष्टवाच ॥ यदनिष्टदेवानांकेना मित्वंतराकृतम्भूयोऽपिकेनकालेनअग्रािमित्वमाप्तवान् ॥२८कृष्णउवाच॥श्रृणुराजन्प्रनष्टऽौयेनान्नित्वंकदाचन यस्मिन्कालेोतथौ यस्यांपुनरिमत्वमावान्॥२९॥उतथ्याङ्गिरसोपूर्वमासीद्वयतिकरोमानाअविद्यातपोभ्यांतवण्याभ्टुतेनच॥३०॥उत्तथ्येनैवमुक्त स्तुअङ्गिराग्राहतंमुनिम्|गच्छावोत्रह्मसदनंमरीचिप्रमुखैद्विजै॥३१॥उपेतंचान्यमुनिभिर्बह्मराजर्षिसत्तमैः॥उतथ्यप्राहसद्रह्मकृषींस्तान्स्त