पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बुधान्भुवनेश्वरान् ॥ तोविादंपश्यामिभवनतैिःसमेत्यच ॥३४॥ ततस्तौसहितौगत्वाऽनिन्यतुश्चऋषींस्तदा । "शेकपालान्महेंद्रदी अ०९३ न्सयमान्वारुणानिलान्॥३५॥साध्यान्मरुणान्विश्वानृषीन्भृग्वग्निारदान् ॥ गंधर्वान्वितरक्षोघ्रात्राक्षसान्दैत्यदानवान्॥३६॥नायातस्तत्र तिग्मांशुःसर्वेचान्येसमागताः॥ दृष्टातुविबुधान्सर्वान्ब्रह्मोवाचतानृषीन् ॥३७॥ आनयध्वमितःसूर्यसाम्नादंडेनवापुनः॥एवमुक्तोगतस्ता वदुत्थ्यूसूर्यमंडलम्॥३८॥ गत्वाग्राहमूर्तण्डंशीघ्रमेखेवसंविदम् ॥ सउतथ्यमथोवाचकथंब्रह्मन्ब्रजाम्यहम् ॥३९॥एवमुक्त्वगत्सूर्यो। भुवनेमयिनिर्गते ॥ एवमुक्तोमुनिःप्रायात्सर्वदेवसमागमम् ॥ ४० ॥ आचचक्षेचयत्प्रोतंभास्वतातपनंप्रतेि॥ उवाचाङ्गिरसंब्रह्माशीघ्रमेनत्व मानयाँ॥४१॥सतथोक्तोगतस्तत्रयत्रासौतपतेरविः ॥ एवेभिगवन्सूर्यतप्यतेभवतान्वहम् ॥४२॥ एवमुक्तोगतःसूर्येयत्रदेवाःसमागता स्थित्वामुहूर्तप्रोवाचकिंवाकार्यमुपस्थितम्॥ ४३॥ पृच्छन्तमेवमातैडंब्रह्माप्रावोचसादरम्॥ गच्छशीघ्रनदहतेभुवनंयावदंगिराः ॥ ४४॥ लब्धप्रायंतुगोलोकंवर्ततेकृष्णपिंगलम् ॥ पाटलंहरितंश्रोणंतोवर्णप्रणाशितः ॥ ४५ ॥ शाकद्वीपंकुशद्वीपंक्रौञ्चद्वीपंसपन्नगम् । दाधमङ्गिरसासर्वभूयोऽपिप्रदहिष्यति ॥ ४६ ॥ यावचदहतेसवैभुवनंतपसांगेिराः ॥ गच्छतावदितःशीघ्रस्वस्थानेतपभास्कर ॥ ४७ ॥ एवमुक्तसविभुनास्वस्थानमधिरूढवान् । विसृष्टवानगिरसंसकाशममृताशिनाम् ॥ ४८॥ गत्वाङ्गिराउवाचेदंगतकिंकरवाण्यहम् ॥ देवाओंगिरसंग्राहुस्तपोराशिमकल्मषम् ॥ ४९॥ संग्रशस्योचुराग्रत्वंकुरुतावन्महीतले। पूर्वयथानिकृतवांस्तथात्वमपिसत्तम ॥ ६० ॥ यावदार्मप्रपश्यामश्चासौनष्टःकतिष्ठति ॥ एवमुक्तःसर्देवैस्तुअग्त्विंकृतवांस्तदा ॥ ६१ ॥ देवैर्दष्टोयथाह्वग्रेिस्तत्तेसवनिवेदितम् ॥ देव केनमेऽपट्टततेजकेनाग्रत्वंकृतंत्विह ॥ अथाग्रिंगिरसंदृष्टातेजोराशिमकल्मषम् ॥ ६४॥ उवाचमुंचमत्स्थानंवचस्तोषकरंश्रृणु ॥ अहं||॥९०॥ तेतनयश्चेष्टोभविष्येप्रथमेशुभे ॥९॥ वृहस्पतीतिनामवैतथान्येवहवःसुतः ॥ एवमुक्तोमुनिस्तुष्टोवहूंश्चाजनयत्सुतान् ॥६॥वाह्नःसं|१