पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जनयामासपुत्रान्पौत्रांस्तदगिराः॥ अवापुनरग्त्विमग्रिस्तस्यांतिथौनृप ॥ ९७॥ सर्वमेवचतुर्दश्यांसंजातंहव्यवाहनम् ॥ हव्यवाहन देवानांभूतानांगुह्यचरितम् ॥ ५८ ॥ ततोऽष्टपतिपत्वेचरुद्वेणप्रतिपादितम् ॥ पूजितेयंतिथिर्देवैर्देिविस्थैश्चनृपैरपि ॥ ५९ ॥ पैलजावा लमन्वाचैरन्यैश्चनहुषादिभिः ॥ विषशत्रहतानांचसंग्रामेन्यत्रतेकचित् ॥ ६० ॥ अज्ञातावृषपापैश्वव्यालॅव्याप्यहिंसिताः ॥ नदीप्र वाहपतिा :समुद्रेपर्वतेऽध्वनि ॥ ६१ ॥ पतिताःपर्वतेभ्यश्चतोयाग्दिहनेमृताः ॥ उद्ध्यापातितायेचयेकेचात्महनोजनाः ॥ ६२ ॥ ते षांशस्तंचतुर्दश्यांश्राद्धंस्वर्गसुखप्रदम्। श्राद्धानिचैवद्तानिदाननिसुलघून्यपि ॥ ६३ ॥ प्रप्नफलभोज्यानिउपतिष्ठतितान्नरान् ॥ एवंतिथिरियंराजन्नामेयीप्रोच्यतेजनैः ॥ ६४॥ रौद्रींचकेचिदित्याहूरुद्रोनिःसचपच्यते ॥ यस्यांमनोरथंयंसमुद्दिश्यद्युपोषति ॥ ६५॥ ददातितस्यतद्वह्निःाग्रेसंवत्सरेगते ॥ चतुर्दश्यनिराहारसमभ्यच्र्येत्रिलोचनम्॥६॥ पुष्पधूपानैिवेवैरात्रैजागरणान्नरः ॥ पञ्चग पंनिशिप्राश्यस्वपेद्भौविमत्सरः॥६७॥ श्यामाकमथवाभुक्रातैलक्षारविवर्जितम् ॥ होमकृष्णतिलैकार्यशतमष्टोत्तरंतृप ॥ ६८ ॥ अग्रयेहव्यवाहनायसोमायांगिरसेनमः ॥ ततःप्रभातेविमलेस्राप्यपंचामृतैःशिवम् ॥ ६९ ॥ पूजयित्वाविधानेनहोमंकृत्वातथैवच ॥ उदीरयेन्मन्त्रमेतंकृत्वाशिरसिचांजलिम् ॥७०॥नमत्रिमूर्तयेतुभ्यंनमःसूर्याग्रिरूपिणे ॥ पुत्रान्यच्छसुखंयच्छमोक्षंयच्छनमोऽस्तुते॥७१॥ नीराजनंतःकृत्वापश्चाहूंनीतवाग्यतः॥ एवंसंवत्सूरस्यांकृत्वासयथोदितम्॥७२॥ सौवर्णकारयेद्देवंत्रिनेत्रंशूलपाणिनम् ॥ वृस्कं धगतंसौम्यंसितवस्रयुगान्वितम्॥७३॥चन्दनेनानुलिप्ताङ्गसितमाल्योपशोभितम्॥ स्थापयित्वाताम्रपात्रेब्राह्मणायनिवेदयेत्॥७४॥सर्वका। लिकमेतत्कथितंत्रतमुत्तमम्॥संवत्सरंसमाहिबतस्यतुयदाभवेत्॥७५॥कालेगतेषहुतिथेतीर्थस्यशरणंभवेत् ॥ मृतस्यदेहोदव्यस्थोद व्यालंकारभूषितः॥७६दिव्यनारीगणवृतोविमानवरमास्थितःादेवदेवैसःशंभोक्रीडतेत्रिपुरेंचरम्॥७७॥ इहचागत्यकालांतेजातःसच नृपोभवेत्॥दातायज्वाधनीद्क्षेोब्राह्मणोब्राह्मणप्रियः॥७८॥श्रीमान्वाग्मीकृतीधीमान्पुत्रपौत्रसमन्वितः ॥पत्नीगणसमायुक्तश्चिरंभद्राणपश्य