पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमलंकमलालयम्॥ईप्सिताभतेकामान्निष्कामोब्रह्मसात्म्यताम् ॥८॥ वह्निपूज्यद्वितीयायांभूर्भुवस्वरितक्रमात् ॥तिलाज्येनशुतं त्वादत्त्वापूर्णाहुर्तितः ॥९॥ वैश्वानरंतुसौवर्णस्थापयेत्ताम्रभाजनेगुडाज्यपूरितेराजंस्तोयपूर्णषटोपरि ॥ १० ॥ पूजयित्वावस्रमाल्यैर्भ |क्ष्यभोज्यैरनेकधा ॥ ततस्तंब्राह्मणेदद्याद्वह्निप्रीयतामिति ॥११॥ यावजीवकृतात्पापान्मुच्यतेनात्रसंशयः॥ मृतोवद्विपुरंयातिप्राहेदंनार |दोमुनिः ॥ १२ ॥ तृतीयायांमहाराजराधांस्वर्णमयीशुभाम् ॥ स्थापयित्वाताम्रपात्रेलवणोपरिविन्यसेत् ॥ १३ ॥ जीरकंकटुकंचैवगुडं |पार्वेदापयेत् ॥ रक्तवस्रयुगच्छन्नांकुंकुमेनविभूषिताम् ॥ १४॥ पुष्पधूपेसनैवेद्येपूजयित्वाद्विजातये॥ त्वायत्फलमाप्रतिपार्थतत्के नवण्यते ॥ १५ ॥ प्रासादायत्रसौवर्णानद्यःपायसकर्दमाः ॥ गंधर्वासप्सरसोयत्रतत्रतेयांतिमानवाः ॥ १६॥ स्वर्गादित्यसंसारेसुरूपः सुभगोभवेत् ॥ दाताभोक्ताबहुधनःपुत्रपौत्रसमन्वितः॥ १७॥ नारीवातंदुणैर्युक्ताभवतीहनसंशयः ॥ चतुथ्यवारणहैमंपलार्द्धसुशो। भनमू॥ १८॥ कारयित्वांकुशयुतंतिलद्रोणोपन्यिसेत् ॥ वत्रैपुष्पैपूजयित्वानेवेद्यविनिवेद्यच ॥१९॥ ततस्तुब्राह्मणेदद्याणेशश्री यतामिति ॥ कार्यारंभेषुसर्वेषुतस्यठिंनजायते॥२०॥ वारणाःसप्तजन्मानेभवंतिमदविह्वलाःlवारणेन्द्रसमारूढत्रैलोक्यविजयीभवेत्॥ |॥ २१ ॥ पंचम्यांपन्नगवैवस्वणेनैकेनकारयेत् ॥ क्षीराज्यपत्रमध्यस्थंनयित्वाप्रदापयेत् ॥ २२॥ द्विजंसंपूज्यवासोभिःप्रणिपत्यक्षमाप येत् ॥ इहलोकेपरेवदानमेतत्सुखावहम्॥२३॥नागोपद्रविद्वर्विदुनेईणम् ॥ प्रायश्चित्तथाप्रोक्तिनागद्घृस्यशंभुना॥२४॥ षष्ठयांशक्तिसमोपेतंकुमारंशिखिवाहनम् ॥ कारयित्वायथाशक्तयाहेममालाविभूषितम् ॥२५॥ तंडुलेनाथशिखरेखासोभिपूज्यशक्तितः॥ षष्टयांस्कंदूंयथाशक्तिकृत्वास्कंदंहिरण्मयम् ॥२६॥पूजयित्वागंधपुष्पधूपैर्नवद्यतस्तथा॥ नमस्कृत्यतोदद्याद्राह्मणायकुटुंविने ॥२७॥ }इहभूतिपरांप्राप्यप्रेत्यस्वर्गेमहीयते ॥ शूद्रोब्राह्मणतामेतिब्राह्मणोब्रह्मलोकताम् ॥ २८ ॥ सप्तम्यांभास्करंपूज्यब्राह्मणानश्वमुत्तमम् ॥ दद्याद्लंकृतग्रीवंसपर्याणंसदक्षिणम् ॥२९॥ सूर्यलेोकमवाप्रतिमूर्येणसहमोदते ॥ गंधर्वास्तुष्टिमायांतिदत्तेऽधेसमलंकृते ॥ ३० । अष्ट १ ब्रह्म शाश्वतम्-इ०पा० । २ बहुशो युक्ता-३० पा० । ३ पलार्द्धम्-इ० पा० । ४ पूज्य विप्राय दापयेत्-इ० पा० ।