पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०| म्यांवृषभंधेतमव्यंगांगंधुरंधरम् ॥सितवस्रयुगच्छषंटाभरणभूषितम् ॥ ३१ ॥ दद्यात्प्रणम्यविप्रायीयतांवृषभध्वजः॥ प्रदक्षिणं|| ॥ तकृत्वाआद्वारांतमनुव्रजेत्॥३२॥दानेनानेननृपतेोशवलोकोनदुर्लभः॥ वृषस्कंधेप्रितष्ठतिभुवनानचतुर्दश।॥३॥ तस्मानृपभप||अ० " नेनदत्भतिभारती । नम्यांकांचनिसंहंकारियत्वास्शक्तितः३४॥मुक्ताफलाष्टकयुतंनीलवस्रावठितम् ॥ दद्यादेवीमनुस्मृ त्यदुष्टदैत्यनिवर्हणीम् ॥३५॥द्विजातप्रवरायेत्थंसवान्कामान्समक्षुझे ॥ कांतारवनदुर्गेषुॉरव्यालाकुलेपाथे॥३६॥ हिंसकास्तंनाहं } |तिदानस्यास्यप्रभावतः ॥ मृतोदेवीपुरंयातिपूज्यमानसुरासुः ॥ ३७॥ पुण्यक्षयाहिाभ्येत्यराजाभवतिधार्मिकः ॥ दशम्यांनृपशा दूलद्भाशास्सूर्णनर्मिताः॥३८॥ लवणेचगुडेक्षीरेनष्पावेषुतिलेषुच ॥ गव्यत्रयेतदुलेषुमाषाणामुपरििस्थताः॥३९॥ संपूज्यवघूप ष्पाद्येद्विजायप्रतिपादयेत् ॥ अनेनविधिनायस्तुपुमान्स्त्रीवाथवापुनः॥ ४० ॥निर्वापयतिराजेंद्रतस्यपुण्यफलंशृणु ॥ इहलोकेभूपातः स्यात्प्रेत्यस्वर्गेमहीयते ॥ ४१ ॥ सफलास्तस्यसर्वाशायाःकाश्चिन्मनसेच्छिताः ॥ ततःस्वगोदाभ्येत्यकुलेमहातजायते ॥ ४२ ॥ एकादश्यांगरुत्मंतंकारयित्वाहिरण्मयम्। यथाशक्त्याताम्रपत्रेघृतस्योपरिपूर्जितम् ॥ ४३ ॥ पंचाग्यभिरतेविप्रेषुराणविशेषतः । दत्ताक हुनानावष्णुलोकमहीयते ॥ ४४॥ गांवृषंमहिपहिमसप्तधान्यान्यजावकम् ॥ वडवांगुडरसान्सवांस्तथाबहुफलदुमान्॥४५ |पुष्पाणिचावचित्राणिगंधांश्चोचावचान्वहून् ॥ यथाशक्यामेलायत्वावत्रैराच्छादयेन्नवैः॥४६॥द्वादश्यांद्वादशैतानिब्राह्मणेभ्यनिवेदयेत्। एकस्यवामहाराजयत्फलंतन्निशामय ॥४७॥इहकीर्तिपरांप्राप्यभुक्वाभोगान्यथोप्सतान्तोविष्णुपुरंयातिसेव्यमानोऽप्सरोगणैः॥४८॥ कर्मक्षयदिहाभ्येत्यराजाभवतिधार्मिकः ॥ यज्ञयागीदानपतिर्जीवेचशरदांशतम् ॥ ४९॥ स्नापयेद्वाह्मगांश्चात्रयोदश्यांत्रयोदशा ॥ तानाच्छाद्यनवैर्वत्रैर्गधपुष्पैरथार्चयेत् ॥ ५० ॥ भोजयीतसुमिष्टादक्षिणविनिवेदयेत् ॥ यथाशक्त्याहेमखंडान्धर्मात्माप्रयतामति ॥ १॥९१॥ धर्मराजायकालायचित्रगुप्तायदंडिने ॥ मृत्यवेक्षयरूपायअंतकायमायच ॥ ५२ ॥ प्रेतनाथायरौद्रायतथावैवस्वतायच॥|॥१ | १ घोव्यालाकुले पथि-इ प०। २ पूरितम्-इ० पा० । ३ आवाह्य-३० पा० । ||