पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ वितैर्नच॥ २॥लोहांप्रकृतिभव्यकारियत्वात्मनोनृप। अभीष्टवाहनगतमिष्टलंकारसंयुताम् ॥३॥ अभीष्टलोकसहितांसर्वोपस्करसंयुताम्। ततःपट्टपटवत्रैश्छतिांरत्नभूषिताम् ॥ ४ ॥ कुंकुमेनानुलिप्तांगकपूरागरुवासिताम्॥ीचेद्ददातिशयनेशयितांकारयेत्स्वयम्॥५॥ यद्यदिष्टतमंकिंचित्तत्सर्वपार्थतोन्यसेत्। उपकारकत्रीणांस्वशरीरचयद्रवत् ॥ ६ ॥ तत्सर्वस्थापयेत्पार्थेस्वयंचिंत्यचेता |एतत्सर्वमेलयित्वास्स्वेस्थानेनिधायच॥७॥ पूजयित्वलोकपालान्गृहान्देवविनायकम्॥ ततशुक्रांवरश्चात्ागृहीतकुसुमांजलिः ॥ |॥८॥ इममुचारयेन्मंत्रविप्रस्यपुरतोबुधः ॥ आत्मनप्रतिमाचेयंसवोपकरणैर्युता ॥ ९ ॥ सर्वरत्नसमायुक्तातवविनिर्दि "ात् < जि ॥ ११॥ ब्राह्मणश्चापिगृह्णीयात्कोदादितिचकीर्तयन् ॥ ततःप्रदक्षिणीकृत्यप्रणिपत्यविसर्जयेत् ॥ १२॥ विधिनानेनराजेंद्रदानमेतत्प्रय च्छति ॥ यःपुमानथवानारीश्रृणुयात्फलमाणुयात् ॥ १३॥ साग्रंवर्षशतंदिव्यंस्वर्गलोकेसुर्वतः ॥ अभीष्टफलदानेनह्मभीष्टफलभाग्भ हैपेत् ॥ १४॥ यत्रैवोत्पद्यतेणेतुप्राप्तकर्मक्षयेषुनः ॥ तत्रैक्सर्वकामानांफलभाग्भक्तेनृपः ॥ १५॥ इष्टबंधुजनैसानवियोगंकदाचन। अ० यद्दूतिभूक्याचंद्रार्कवत्सिदविभाििहराजराजः॥१७॥ इति श्रीभविष्यमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुििष्ठरसंवादेआत्मप्रतिकृतिा) नविधिवर्णनंनामपंचशीत्युत्तरशततमोऽध्यायः ॥१८५॥ध्॥श्रीकृष्णउवाच॥सांप्रतंसंप्रवक्ष्याििहरण्याश्वििर्षपरम् ॥ यस्यप्रसादात्पु रुषःाश्वतंफलमश्रुते॥३॥पुण्यंदिनमथासाद्यपात्रंवापिगुणाधिकम्॥शक्तिघ्रिपलादूर्वमाशताचनरोत्तम॥२॥लीनालंकृतमुखंकारयेद्वे मवानिमामुखरंसोन्नतस्कंधंदृढनानुसवालधिम्॥३॥स्थापयेद्वेदिमध्येतुकृष्णाजिनतिलोरीि कौशेयवस्रसंवीतंकुंकुमेनविलेपतम्॥४||॥