पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्तिकैःशंखपदैश्चअर्चयंतीपुनःपुनः ॥ पित्रादृष्टासुमैतेनस्रीचिह्नायौवनेस्थिता ॥ १९ ॥ कस्मैदेयाम्याशीलाविचार्येवसुदुःखितः॥ पिताददौमुनीन्द्रायकौंडिन्यायशुभेदिने ॥२०॥ स्मृत्युक्तशास्त्रविधिनाविवाहमकरोत्तदा॥निवत्यद्वाहिकंसर्वप्रोक्तवान्कर्कशॉद्विजः॥२१॥ केिचिद्दायादिकंदेयंजामातुःपारितोषिकम् ॥ तच्छुत्वाकर्कशाकुद्धाप्रेोद्धत्यगृहमंडपम् ॥२१॥ कपाटेसुस्थिरंकृत्वागम्यतामित्युवाचह् ॥ भोज्यावशिष्टचर्णेनपाथेयंचचकारसा ॥२३॥ कडिन्योपिविवाहनांपथिगच्छञ्छनैःशनैः॥ शीलांसुशीलामादायनवोढाँगीरथेनहि ॥२४॥ मध्याह्नभोज्यवलायांसमुत्तीर्यसरितटे । ददर्शशूीलासास्त्रीणांसमूहंरक्तवाससाम् ॥ २९ ॥ चतुर्दश्यामूर्चयंतैभक्तयादेवंपृथक्पृथक् ॥उपग म्युशनैःशीलापप्रच्छस्रीकद्वकम् ॥२६॥ नार्यकिमेतन्मेबूतकिंनामत्रतमीदृशमूlताऊचुर्योषितःसर्वाअनंतोनामविश्रुतः॥२७॥साब्रवीदह) | मप्येवंकरिष्येत्रतमुत्तमम्॥विधानैकीदृशंतत्रकिंदानंकस्यपूजनम् ॥२८॥ ॥ त्रियऊचुः ॥ । शीलेपकान्नप्रस्थस्यपुन्नामःसुकृतस्यतु ॥| अद्वैविप्रायदातव्यमद्वैमात्मनिभोजनम् ॥ २९ ॥ कर्तव्यंतुसरित्तीरेकथांश्रुत्वाहरेरिमाम्॥ अनंतानंतमभ्यच्र्यमंडलेगन्धदपिकैः ॥३०॥ धूपैःपुष्पैःसनैवेद्येःपीतालतैश्चतुःशुतैःlतस्याग्रतोदृढंसूत्रंकुंकुमातसुदारकूम् ॥३१ ॥ चतुर्दशग्रंथियुतंवामेस्रीदक्षिणेपुमान् ॥ मंत्रेणानेन राजेन्द्यावद्वर्षसमाप्यते३२अनंतसंसारमहासमुद्रमग्रान्समभ्युद्धरवासुदेव। अनंतरूपेविनियोजितात्माअनंतरूपायनमोनमस्ते ३२॥ अनेनदोरकंबद्धाभोक्तव्यंस्वस्थमानसैः ॥ ध्यात्वानारायणंदेवमनंतंविश्वरूपिणम् ॥ ३४ ॥ भुक्त्वाचांतेत्रजेद्वेश्ममिदंप्रेोतंत्रतंतव ॥ सपिश्रुत्वात्रतंचक्रेशीलावद्धासुदोरकम् ॥ ३५ ॥ भर्तातस्याःसमागत्यतांददर्शमहाधनाम्॥पाथेयशेषंविप्रायद्त्वाभुक्त्वातथैवच॥३६॥ पुनर्जगामूसादृष्टागोरथेनस्वमाश्रमम् ॥ भत्रसहैवशनकै प्रत्यक्षेतत्क्षणाद्भूत् ॥ ३७ ॥ तेनानंतप्रभूवनशुभगोधनकुलम् ॥ गृहाश्रमंश्रियायुतंधनधान्यसमायुत म् ॥३८॥ आकुलैव्याकुलंरम्यंसर्वत्रातिथिपूजनम्॥सापिमाणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता॥३९॥ |दिव्याङ्गवस्रसंछन्नासावित्रीप्रतेिमाभवत् । कदाचिदुपविष्टनदृष्टंबद्धसुदोरकम् ॥ ४० । शीलायाहस्तमूलेतुसाक्षेपंत्रोटितंरुपा । १ वामे करतले न्यसेत्-इ०पा । २ तेनानंतव्रतेनास्य बभौ-इ०पा० ।