पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वजनैःकलहोमित्रैर्वचनंनजनैस्तथा ॥ अनंताक्षेपदोषेणदारिद्यपतितंगृहे ॥ ४३॥ नकश्चिद्वदतेलोकस्तेनार्द्धयुधिष्ठिर ॥ ततोजगा"अ०९४ {कॉर्डिन्योनर्वेदाद्वनगह्वरम् ॥ ४४ ॥ मनसाध्यायतेनंतंकदाद्रक्ष्यामिकेशवम् ॥ व्रतंनिरानंगृह्यब्रह्मचर्यजपन्हरिम् ॥ ४९ ॥|| विह्वलःप्रययौपार्थअरण्यंजनवर्जितम् ॥ तत्रापश्यन्महावृक्षेफलितंपुष्पितंतथा ॥ ४६ ॥ तमपृच्छत्यानंतःकचिदृष्टोमहादुम ॥ हिसोयुवाचेदंनानन्वेन्यद्विज ॥ ४१ ॥एनिरीक्षितस्तेनगद्दीसवत्सकाम् ॥ तृणमध्येयधावंतमितश्चेतश्चपांड् ॥ ४८|| सोब्रवीद्वेनुकेहियद्यनंतस्त्वयेक्षितः ॥ गौरुवाचाथकॉडेन्यंनानंतवेढ्यहंविभो ॥ ४९ ॥ ततोजगामाथवनेगोवृषंज्ञाडुलेंस्थितम् । दृष्पप्रच्छगोस्वामिनन्तोलक्षितस्त्वया॥९०॥ गोवृषस्तमुवाचाथनानंतोवीक्षितोमया॥ तोव्रजन्द्ग्रे रम्यंपुष्करिणीद्वयम् ॥५१॥ अन्योन्यजलकछोलवीचिभि:परिशोभितम् ॥ छकुमुदकॉरैःकुमुदोत्पलमडितम् ॥ ५२ ॥ सेवेतंभ्रमरैर्हसैश्चकैकारंडवैर्वकैः ॥ तमपृच्छुद्दिजोनंतोभवद्भयांनोप्लक्षितः॥ ६३॥ ऊचतुःपुष्करिण्यौतेनानन्तविद्वहद्विज । ततोब्रह्मन्दशग्रेगर्दभंकुञ्जरंतथा ॥९४॥ तावप्युक्तौसुर्मतेनतस्याििवनिवेदितम् ॥ नाभ्यांवक्षितोनंतस्तच्छुत्वापिसादह ॥५॥ तस्मिन्क्षणेमुनिवरेकॉडिन्येब्राह्मणेोत्तमे। कृपयानंतदेवोपिप्रत्यक्षसमजायत ॥ ५६ ॥ वृद्धब्राह्मणरूपेणइतएहीत्युवाचतम् ॥ प्रवेशयित्वास्वगृहंगृहीत्वादक्षिणेकरे ॥ ५७ ॥ तस्यांनिविष्टमात्मानंवरसिंहासनेनृप ॥ ५८ ॥ पार्श्वस्थशंखचक्रासिगदागरुडशोभितम् ॥ दर्शयामासविप्रायपूर्वोविश्वरूपिणम् ॥ ५९ ॥विभूतिभेदैश्वानन्तमनन्तंपरमेश्वरम् ॥ तंदृष्टातुद्विजोनन्तमुवाचपरयासुदा ॥६०॥ पापोहंपापकर्माहंपापात्मापापसंभवः ॥ वहिमांपुण्डरीकाक्षसर्वपापहरोभव ॥ ६१ ॥ अद्यमेसफलंजन्मजीवितंचसुजीवितम् ॥ चूतवृ| क्षेोवृषकस्तुकागोपुष्करिणीद्वयम् ॥६२॥ गर्नुभंकुञ्जरंचैवदेवमेब्रहितत्त्वतः॥ अनंतउवाच॥चूतवृक्षोंििवप्रोसोविान्योवेद्गतिः॥१३॥||॥९२॥ विवादानंनोपकुश्छिष्येभ्यस्तरुतांगतः। सागौर्वसुन्धरादृष्टानिष्फलायात्यक्षिता ॥६४॥ सहर्षोंवृषभोष्टोलाभार्थयस्त्वयावृतःlधर्मा १ आसीद्दानाच्छास्रस्य-३०पा० ।। "