पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धमव्यवस्थानंतचपुष्कारणाद्वयम् ॥६९ ॥खरकोधस्त्वयादृष्टःकुंजरोधर्मदूषकः॥ ब्राह्मणोसावनंतोहंगुहासंसारगह्वरे ॥ ६६ ॥इत्यु तंतेमासविभूगच्छपुनर्गुहम्॥ चरानंतव्रतंतत्त्वंनुवर्षाणिपंच ॥ ६७ ॥ ततस्तुष्टदास्यामिनक्षत्रस्थानमुत्तमम्। भुक्त्वाचवि पुलान्भोगान्सर्वान्कामान्यथेप्सितान् ॥६८॥ पुत्रपौत्रैपरिवृतस्ततोमोक्षमवाप्स्यसि ॥ इतिदत्वावरोदेवस्तत्रैवांतरधीयत ॥ ६९ ॥ कॅडिन्योयागतोंगेहेचचारानंतसद्वतम्। शीलयासहधर्मात्मभुक्त्वाभोगान्मनोरमान्॥७०॥अंतेजगामचस्वर्गनक्षत्रंचपुनर्वसुम् ॥ कल्प १स्थायीचसंभूतोदृश्यतेद्यापेिसज्वलन् ॥७१॥अनंतव्रतधर्मेणसम्यक्चीर्णेनकौरव ॥ एतत्कथितंपार्थेन्नतानामुत्तमंत्रतम्॥७२॥यकृत्वास वैपापेभ्योमुच्यतेनात्रसंशयः ॥७३॥येचश्रृण्वंतिसततंवाच्यमानंनरोत्तमातेसवेंपापनिर्मुक्तायास्यंतिपरमांगतिम्॥७४॥संसारसागरगुहां सुखंविहर्तुवांछंतियेकुरुकुलोद्भवशुद्धसत्वाः संपूज्यतेत्रिभुवनेशमनंतदेवंबझतिदक्षिणकरेवरदोरकंमे ॥७५॥इति श्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुििष्ठरसंवादेअनंतूचतुर्दशीनृतंनामचतुर्नवतितमोऽध्यायः॥९४॥४॥ युधिष्ठिरउवाच ॥ लोकेप्रसिद्धाश्रूयंतेश्रव ण्योनामदेवताः ॥ एताःकाकिंचकुवैतिधर्मचासांब्रवीहिमे ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ विद्यतेदेवता:पुण्याश्रवण्योनामपांडव ॥ ब्रह्मणप्रथमंसृष्टानियोगंचज्नेकृतम्॥२॥ योयंवदतिलोकेस्मिञ्शुभंवाप्यथवाशुभम्॥श्राणयंििहतंशीमंब्राह्मणाकर्मगोचरम् ॥ ३॥ जातात्रिलोकेपूज्यास्तुनियमेनप्रजायते ॥ दूराच्छूवणविज्ञानंदूराद्दर्शनगोचरम् ॥ ४ ॥ तासामस्तीहसाशक्तिरचिन्त्यातर्कहेतुभिः ॥; नरैस्तुष्टश्चयत्प्रोकार्याकार्यस्यकारणात् ॥५॥ तैशृण्वंतियतःपार्थेनैकाश्रावणिकामताः॥ यथादेवायथादैत्यायथाविद्याधरानरा ॥६॥; यथाििसद्धगन्धर्वानागाकिंपुरुषाःखगाः॥ राक्षसाश्चीपशाचाश्वदेवानामष्टयोनयः ॥७॥ तथैता:पुण्यनामानोवेद्याश्रावणिकाःस्मृताः॥ तासमुद्दिश्यकर्तव्यंत्रतंनारीनरीरह ॥ ८ ॥ किंतुतासांमहोयंतुव्रतंसंयमनंतदा ॥ आघ्रायधूपंपकाजलंचागन्धमेवच ॥ ९ । दातव्यंपुनरन्यासांनारीणांभोज्यपारणा ॥ अदत्वादिमृत्यु:स्यादंतरालेपिपांडव ॥ १० ॥ तदालग्रहैर्यस्तालग्राद्युपारकारटम् ॥|} सफेनिलैर्मुखैरोद्रेम्रियतेनीचदुखिताः ॥ ११ ॥ श्रूयंतेहिपुरापार्थपृथिव्यांनहुषोनृपः ॥ तस्यभार्यामहादेवीजयश्रीनामभारत ॥१२॥