पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षरूपसंपन्नादर्शनीयतराशुभा ॥ पीवरोरुस्तनाश्यामामृदुकुचितमूर्द्धना ॥ १३ ॥ शब्दगढ़दसंभाषामत्तमातंगगामि नी ॥||उ०प०४ यथारूपातथाशीलासतीचेष्टामहीतले ॥ १४ ॥ साकृदचिह्नतास्नातुंगंगायांसाश्रमेमुनेः ॥ वसिष्ठस्यद्दशथिसतीभायम|अ०९ |धतीम् ॥ १५ ॥ भोजयंतिमुनीनांतुपत्न्योनानान्नभोजनैः ॥ तयाचप्रणिपत्याथपृष्टादेव्यामहासती ॥ १६ ॥ पूज्यंभगव तिब्रविकिमेतद्वतमुच्यते ॥ अरुन्धत्युवाच ॥ जयश्रियेथूणुष्वत्वेनामाश्रवणिकाव्रतम् ॥१७॥ एतद्भर्वासमाख्यातंवसिष्ठनमहर्षिणा। गूढंग्रह्मर्षिसर्वस्वंसुन्तिकंशुभम् ॥ १८ ॥ गच्छतिष्ठवारातिवातिथ्यंकरोम्यहम् ॥ एवमुक्ताजयश्रीस्तुभोज्येतस्मिन्यच्छ या१९॥ड्भुजेसापतत्रैअरुंधत्याकृतादरात्।भुक्त्वाचम्यजगामूथस्वपुरंपरमेश्वरम्२०॥कालेनिवस्मृतंतूस्यास्तद्वतंतस्यभोजने। तस्तुसमपेपूर्णेष्ट्रियाणामहासती॥ २१ ॥ जयश्रीर्वगंतुकुर्वाणाकंठाद्वदूम् ॥ फेर्नलालाविलाद्वक्रादुरिंतीमुहुर्मुहुः ॥ २२ ॥ स्थितापंचदशाहानिबीभत्सादारुणानना ॥ ततःषोडशामेशानेिस्वयमरुंधती ॥ २३ ॥ प्रतिश्याभ्यंतरंपूर्णतांराज्ञीमालोक्यच ॥| नहुषायसमाचख्यौपदुश्रवणव्रते॥२४॥ तच्छूत्वानहुषोराजादुतंभोज्यंप्रचक्रमे ॥ यथोतद्रुंधत्यायचयावदभीप्सितम् ॥ २५ ॥ द्वाचकरकानुष्टौतामुद्दिश्यजयश्रियम् ॥ क्षणाजगामपूचावंकरकाणांप्रदूनतः ॥ २६ ॥ जगूमशकलोकंसावमानेनार्कवर्चसा ॥ दोधूयमानाचमरैस्तूयमानासुरासुरः॥२७॥ ॥ युधिष्ठिरउवाच ॥ मार्गशीर्षादिमासेषुद्वादशास्वपिपांडव ॥ द्रव्यप्रश्विभक्तिश्चदान कालेशस्यते ॥ २८॥ भुक्त्वायज्ञेचतुर्दश्यामष्टम्यांवायुधिष्ठिर ॥ ऋतीस्रावातुपूर्वानिद्यादौवमलेजले ॥२९॥ आमंत्रयेद्दशेकैका) नारीगरीस्वरूपिणीः ॥ यदाचाराःसुवेषाश्चब्राह्मण्योवास्वगोत्र जाः ॥३०॥द्वादशाब्राह्मणांस्तत्रवेदवेदांगपारगान् ॥ मंत्रज्ञानेितिहासज्ञानु ) पशांताजितेन्द्रियान् ॥३१॥ सर्वदद्याद्विधानेनपाद्क्षालनपूर्वकम् ॥ चंदनेनसुगन्धेनपुष्पधूपढ़िनातथा ॥ ३२॥ ॥९३॥ कुमेनचभूषयेत् ॥ तासामप्रेप्रदातव्यावन्योद्वादशैवतु॥३३॥ अच्छिद्राजलपूर्णास्तुसुवृत्ताभ्सूत्रवेष्टिता॥सोहालकादिभिश्छिन्नापुष्पमा लाविभूषिताः ॥३४॥ चंदनेनसमालब्धासहिरण्यापृथक्पृथक् ॥ तन्मध्येवईनीचैकास्केशनिवेशयेत्॥३५॥स्थित्वामण्डलकेमध्ये