पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सचापिवरमासाद्यप्रसन्नाद्वरुडध्वजात् ॥६४॥ पालयामासभूपालःसप्तद्वीपांवसुंधराम् ॥ तेनेष्टविविधैर्यज्ञेःसमाप्तवरदक्षिणेः ॥ ६५ ॥ जित्वरिवर्गमखिलंधर्मतःपालिताप्रजाः ॥ अनंतव्रतमाहात्म्यादासाद्यतनयंचतम् ॥६६॥पितुपुत्रोद्रदुःखंनासीत्स्वल्पमपिप्रभो । एवमेतत्समाख्यातमनंताख्यंत्रतंतव॥६७॥यत्कृत्वाराजपत्नीसाकार्तवीर्यमसूयता॥यश्चैतच्छुणुयाजन्मकार्तवीर्यस्यमानवः॥६८॥स्त्रीवादः खमपत्योत्थंसप्तजन्मनिनाश्रुते ॥६९॥ ऐश्वर्यमप्रतिहतंपरमंविवेकंपुत्रानमित्रहृद्यार्तिकरान्बहूंश्च॥ कृत्वात्वनंतइतियद्रतनामधेयंग्राम्रो त्यनंतविभवस्यविभोप्रसादात् ॥७०॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअनंतत्र ऽध्यायः॥१०६॥lयुधिष्ठिरउवाच॥अप्राप्तनतथादुःखमैश्वर्याचेर्नरोत्तमायथामनोरमैश्वेस्वैर्नानादुःखंभवेषाम्॥१॥यथामनोरथेर्लब्धे नैस्याहुःखभयंनृणाम् ॥ ऐश्वर्याद्विच्युतोवापसंततेर्देवलोकतः ॥२॥ अभीष्टादन्यतोवापियदाघेनविनिष्कृतिम् ॥ प्रामोतिपुरुषोवाथ |नारीवपुण्यसंचयात् ॥ ३ ॥ तन्ममाचक्ष्वभगवन्येनाभ्येतिविच्युतिम् ॥ ॥ श्रीकृष्णउवाच ॥ |सत्यमेतन्महाभागदुःखंप्रामोत्यसं| |ायः ॥४॥ ऐश्वर्योदयचित्तस्यवंधुवर्गसुखस्यच॥ तदेतच्छूयतांपार्थयथानेष्टात्परिच्युतिः ॥ ६॥ स्वर्गद्वेजयतेसम्यगुपवासवतांसता | ॥द्वादशाक्षणिराजेंद्रप्रतिमासंतुयार्निवै ॥६॥ तन्नाम्राचाच्युतैतेषुसम्यक्संपूजयेनृप ॥ पुष्पैधूपैस्तथांभोभिरभीष्टरपरैरपि ॥७॥ आ। द्वित:कृत्तिकांकृत्वाकातिकनृपसत्तम ॥ कृशारामत्रनैवेयंपूर्वमासचतुष्टयम् ॥ ८ ॥ निवेदयेत्फाल्गुनादिसंयावंचततःपरम् ॥ आषाढा दिषुदेवायपायसंविनिवेदयेत् ॥९॥ तेनैवान्नेनराजेन्द्रब्राह्मणान्भोजयेदुधः। पञ्चगव्यजलस्नानंतस्यैवप्राशनाच्छुचिः ॥ १० ॥ सम्य १क्संपूज्यराजेन्द्रतमेवपुरुषोत्तमम् ॥ प्रणम्यप्रार्थयेद्विष्णुशुचिःस्नातोयथाविधि ॥ ११ ॥ नमोनमस्तेऽच्युतमेक्षयोस्तुपापस्यवृदिसमु]। पैतुपुण्यम्॥ऐश्वर्यवित्तादितथाऽक्षयंमेक्षयंचमासंततिरभ्युपेतु ॥१२॥ यथाच्युतस्त्वंपरतःपरस्मात्सब्रह्मभूतःपरतःपरात्मा। तथाच्युतमे कुरुवांछितंत्वंहरस्वपापंचतथाप्रमेय ॥१३॥अच्युतानंतगोविन्दप्रसीद्यदभीपितम् । तदक्षयममेयात्मन्कुरुष्वपुरुषोत्तम ॥१४॥ एवमे। १ सौभाग्यमिष्टजनलाभसुखं च लोकास्ते वै समस्तसुखदाः सुलभा भवन्ति-इ०पा० । ८७ ,