पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रौपवैष्णवंमंत्रद्वादशाक्षरिमत्युत। वेदभ्यासरतस्यास्यिवष्णुध्यानपरस्यच ॥ १० ॥ प्रत्यहंपिप्पलादृत्यिवष्णुश्रत्यक्षतांययौ ॥ उ०प०। वैनतेयसमारूढोनीलोत्पलदलच्छविः॥ ११ ॥ चतुर्भुजःपीतवासाःांखचक्रगदाधरः ॥ सउवाचतदातुष्टोवरंबूहियमिच्छसि ॥ १२ ॥ अ०११ तच्छुवानारदूसुसंसमालोक्यशिशुस्तदा॥ नारदेनाप्यनुज्ञातोज्ञानविद्यामयाचत ॥१३॥ द्वाज्ञानंसोपदेशंयोगाभ्यासंनिर्मलम्॥ नागरिगमनोविष्णुस्तत्रैवान्तरधीयत ॥१४॥ तोराजन्महाज्ञानीममिशिशुस्तदा॥ नारदंपरिपप्रच्छकेनाहंपीडितोमुने ॥ १६॥ ग्रहेणाग्रहभूतेनवालरूपोऽपिदुखितः ॥ नमेपितानमेमाताजीवितोस्म्यतिपीडया ॥ १६ ॥ ब्राह्मण्यंभवताद्दैवान्ममद्विजोत्तम । एतच्छूत्वाशिोर्वाक्यंकथयामासनारदः॥ १७॥ शनैश्चरेणरेणग्रहेणत्वंद्दिपीडितः॥ पीडितश्चसमस्तोऽपिदेशोयंमंदचारिणा॥ ५८॥ तेनैतत्फलंप्राप्तसैपसौरिःानैश्चरः ॥ प्रज्वलन्नतिदपेणस्फुरतीवनभस्तले ॥ १९ ॥ एवमुक्तमशिशुकोधात्प्रजज्वालेवपावकः ॥ आलोक्यगगनाद्वौपातयामासवैशनिम्॥२०॥ पतमानोगिरेःश्रृंगाद्भःखंजोबभूवह ॥ धरण्यांपतितंदृष्टाभास्करात्मजमातुरम् ॥२१॥ नरीनभुिजक्षेपैर्नारदोदृष्टमनसः ॥ हर्षाद्देवानाहूयदर्शयामासतंशूनिम् ॥ २२ ॥ अथदेवास्तथाप्राप्तब्रह्मरुद्रेन्द्रपावकः ॥ शनैःसंशमयामासुरूचुश्चेद्मृपिंचतम् ॥ २३॥ स्वस्तितेऽस्तुमहाभागपिप्पलाद्महामुने ॥ भन्तेऽत्रकृतंनामनारदेनमहर्षिणा।॥ २४ ॥ अन्वर्थयुििवप्रेन्द्रजीवितंपिप्लादनात्। भगवपिप्पलान्यत्वाजौतिोऽसियतोमुने २५। ततश्चपिप्पलादेतिख्यालिोकेगुमिष्यसि। येचवांपूजयिष्यंतिस्नात्वापुष्पैर्महाऋषिम् ॥२६॥ इहाश्रमेसमभ्येत्यरूपेस्मिन्भक्तिभूविताः॥ सप्तजन्मान्तरंयावत्पुत्रपौत्रानुगामि। नः ॥ २७ ॥ तेषांघिकासत्यंग्रहपडिाभविष्यति ॥ स्मरिष्यंतीहयेचत्वापिप्पलादेतिनामतः ॥२८॥ तेषांशनैश्वरकृतापीडानप्र भविष्यति।क्षमस्वास्यमहाभागनिर्दोषोऽयंग्रहाग्रणी॥२९॥चरन्वृक्षशनैरेषशुभाशुभफलप्रदः॥हतसाध्याग्रहाचेतनभवंतिकदाचन॥३०॥ बलिोमनमस्कारैःार्तियच्छंतिपूजिताः। अतोऽर्थमस्यदिवसेस्नानमभ्यंगपूर्वकम् ॥३१॥ कायदेयंचविप्राणांतैलमभ्यंगहेतवे। यस्तु|| ११२ १ स्फुटति-इ० पा० । २ स्थावरकृता-इ०पा० ।