पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कस्यात्मजेयंकिंरूपापूज्यतेचकथंजनैः॥१॥ ॥ श्रीकृष्णउवाच॥ सुतामातैडदेवस्यछाययाजानतापुरा ॥ शनैश्चरस्यसोदर्याभगिन्यति उ०प०१ भयंकरी२॥ाजातमात्रभुवनंग्रस्तुंसमुपचक्रमे कृष्णाकरालवदनसितर्दोर्वमूर्द्धा॥३॥निर्यातिपदिकार्येणकश्चित्तस्यपुरस्थिता। अ०११ |विशंकरोतिस्वपतोभुञ्जानस्यास्थतस्यवा ॥ ४॥ यज्ञविन्नकरीरौद्रसमाजोत्सवनाशिनी ॥नित्योद्वेगकरीरौद्रविनाशयतिसाजगत्॥५॥ तांतुदुनियासक्तांदृशादेवोदिवाकरः ॥ चिंतयामासकस्यापियच्छाम्येनांसुमध्यमाम् ॥ ६ ॥ कन्यादुनियाचेहपितादोपेणगृह्यते ॥ युवत्यास्तुतोभर्तातस्माद्भर्तृगृहंनयेत् ॥ ७॥विचिंत्यैवंसुतांभद्रयस्ययस्यप्रयच्छति ॥ तेनमंतिक्षणेनैवसुरराक्षसकिन्नराः ॥ ८ ॥ मंडपमंडपारम्भेभंक्त्वाभीषयतेजनम् ॥ विवस्वांश्चितयाविष्टकस्येयंप्रतिपाद्यताम् ॥ ९॥ विरूपादुष्टद्यास्वेच्छाचारविहारिणी ॥ }दत्ताप्येषानदोषायभवतीहकथंचन ॥१०॥ िवतर्कयन्यावदेवमास्तुदेवदिवस्पतिः ॥ तावत्याजगत्सर्वदुष्टयासमभिद्रुतम् ॥ ११ ॥ अथाजगामसवितुःपार्थेब्रह्माऽण्डसंभवः ॥ फायनिवेदयामासविष्टॉष्टयमशेषतः ॥ १२॥ भास्करस्तमुवाचाथब्रह्माणंभुवनेश्वरम् ॥ भवान्कर्ताचहर्ताचकस्मादेवंप्रभाषसे ॥ १३॥ एवमुक्तस्तदाब्राभास्करेणामितद्युतिः॥उवाचििष्टमानाय्यशृणुभद्रेमयोदितम्॥१४॥ करणे:सहवर्तस्व बालवकौलवैः ॥ सप्तमेऽर्धदिनेप्राप्यद्भीष्टकुरुष्वतत् ॥ १५ ॥ यात्राप्रवेशमांगल्यकृषिवाणिज्यकारणात् ॥ भक्षयस्वाभिमुखगान्नरानुन्मार्गगामिनः॥१६॥उद्वेजनीयोनहिजनोभवत्यादिवसत्रयम् ॥पूज्यासुरासुराणांत्वंदिवसाटॅभविष्यसि॥१७॥ उलंघ्ययेप्रवर्ततेभद्रत्वांनिर्भयानराः ॥ तेषविनाशायाशुत्वंकार्यमार्येसुखीभव ॥ १८ ॥ एवमुक्त्वागतोब्राभद्राभुिवनत्रयम् ॥ बभ्रामोद्रांतहृद्याभीषयंतीसुरासुरान् ॥१९॥ एवमेषासमुत्पन्नाविष्टिरिष्टविनाशिनी ॥निवेदितातेकैतेयतस्मात्तांपरिवर्जयेत्॥२०॥अ| तिजलद्वर्णदीर्घनासोग्रदंष्ट्रविपुलहनुकपौलाडिकोद्वजंघा। अनयुतसहसंचोरिंतसमंतापततिभुवनमध्यकार्याशायष्टिः ॥ |॥ २१ ॥ भानोसुताकेतुशताग्रजाताकृष्णाकुमूर्तिःसततंकुवेला ॥ देवैर्नियुक्ताकरणार्थसंस्थावष्टिस्तुसर्वत्रविसर्जनीया ॥ २२ ॥||॥११४ | महद्दद्युतिः-इ०पा०॥२ विपुलहनुकपोला-३० पा० ।