पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुखेतुघटिकापञ्चद्वेकंठेतुसद्वास्थते। चैिकाशप्रोक्ताश्चतस्रोनाभिमंडले ॥२३॥ कटयांपवज्ञेियास्तिस्रपुच्छेजयावहाः॥ मुखे कार्यविनाशायग्रीवायांधनाशिनी ॥ २४॥ दृदिप्राणहराज्ञेयानाभ्यांतुकलहावहा। कयामर्थपरिभ्रंशोििष्टपुच्छेधुवोजयः ॥२५॥ पृथिव्यांयानिकार्याणिसुशुभान्यशुभनि च । तानिसर्वाणिसिद्धयंतिविष्टिपुच्छेनसंशयः॥२६॥ धन्याधिमुखीभद्रामहामारीखरानना॥ कालरात्रिर्महारुद्रविष्टश्चकुलपुत्रिका ॥२७॥ भैरवीचमहाकाली असूराणांक्षयंकरी। द्वादशैवतुनामप्रिातरुत्थायःपूठेत् ॥ २८॥ नचव्याधिर्भवेत्तस्यरोगीरोगात्प्रमुच्यते ॥ ग्रहाःसर्वेऽनुकूलास्युर्नचविशादिजायते ॥ २९ ॥ रणेराजकुलेयूतेसर्वत्रविजयीभवेत् ॥ यश्चपूजयतेनित्यंशास्रोक्तविधिनानरः ॥३० ॥ तस्यसर्वार्थसिद्विस्तुभवतीहनसंशयः ॥ येनोपवासविधिनाव्रतेनचयशस्विनी ॥ ३१ ॥ पूजितार्तुष्टिमभ्येतिदेवकथयामिते ॥ यस्मिन्नेिभवेद्रातस्मिन्नहनिभारत ॥ ३२ ॥ उपवासस्यनियमंकुर्यान्नारीनरोऽथवा ॥ यदिरात्रेभवेद्विष्टिरेकभुतंदिनद्वयम् ॥३३॥ कार्यंतेनोपवासस्यादितिपौराणिकीश्रुतिः ॥ प्रहरस्योपरियदास्याद्विष्टिःप्रहरत्रयम्॥३४॥ तत्रोपवासःकर्तव्यएकभुक्तमतोऽन्यथा॥सर्वोषध्युदकस्नानंसुगंधामलकैरथ॥३५॥नद्यांतडागेथगृहेन्नानंसर्वत्रज्ञास्यते ॥ देवान्पितृन्द्रीणयेि पायसमेवच॥प्ततिलांकृशरांभुक्तापश्चादुीतकामतः॥३८॥छायासूर्यसुतेंदेविििष्टरिष्टार्थदायिनlपूजिताऽसियथाशूक्याभद्रेभद्रप्रदाभ व॥३९॥उपोष्यविधिनानेनदासप्तयथाक्रमम् ॥ उद्यापनंतःकुर्यात्पूर्ववत्पूज्यभामिनीम् ॥४०॥ स्थापयित्वायसेपीठेकृशारात्रंनिवेद्यच॥ |परिधाप्यकृष्णयुगंस्तुत्वामंत्रेणतांपुनः ॥ ४१ ॥ब्राह्मणायपुनर्दद्यालोहतैलंतिलांस्तथा ॥ कृष्णांसवत्सांगामेकांतथैकंकालकंबलम् ॥ १||४२॥दक्षिणांचयथाशक्यादूवाभद्रविसर्जयेत् ॥ यएवंकुरुतेपार्थसम्यग्भद्राव्रतंनरः॥ ४३ ॥विनजायतेतस्यकार्यारंभेकदाचन ॥ राक्षसाश्चपिशाचावापूतनाशाकिनीग्रहः ॥४४॥ नपीडयन्तितंमत्र्ययोभद्राव्रतमाचरेत् ॥ नचैवेष्टवियोगस्यान्नानिस्तस्यजायते॥४५॥ | १ पस्विनी-इ० पा० । २ पुष्टिम्-इ० पा० । ३ आर्षमेतत्।