पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथैनांकथितांध्यात्वाकुर्याद्वाभक्तिभावतः॥७०॥ सर्वपापविनिर्मुक्तोविष्णुलोकेमहीयते ॥ दरिद्रश्चापिभोपार्थवित्तशाठ्यंतिवर्जयेत् ॥ |॥७१॥विष्णुभक्तनकर्तव्यासंसारभयभीरुणा ॥ ७२ ॥ भीमेनयाकिलपुरासमुपोपिताचरात्रौघटस्थिरसुशीतलवारिधारा। तांद्वादशीं दशमुखारिमुखाच्छूतांचसम्यग्ब्रतीचरतियतिसविष्णुलोके ॥ ७३ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादे भीमद्वादशीव्रतवर्णनंनामचतुःसप्ततितमोऽध्यायः ॥७४ ॥४॥ युधिष्ठिरउवाच। । उपवासासमर्थानांसदैवपुरुषोत्तम ॥ एकायाद्वादशी| पुण्यातांवदस्वममानघ ॥१॥श्रीकृष्णउवाच ॥ मा सिभाद्रपदेशुछाद्वादशश्रिवणान्विता ॥ सर्वकामप्रदापुण्याचोपवासमहाफला ।॥२॥ अतविमहतीतस्यांकृतंसर्वमथाक्षयम् ॥ ४ ॥ द्वादशीश्रवणेोपेतायदाभवतिभारत ॥ संगमेसरितांस्नात्वागंगादिस्नानजंफलम् ॥ ६ ॥ सोपवासःसमाप्तोतिनात्रकार्याविचारणा ॥ जलपूर्णेतथाकुंभेस्थापयित्वाविचक्षणः ॥ ६ ॥ पंचरत्नसमेोपेतंसोपवीतंसुपूजितम् ॥ तस्यस्कंधसुटितंस्थापयित्वाजनार्दनम् ॥७॥ यथाशक्त्यास्वर्णमूर्यशंशाङ्गविभूपितम् । स्नापयित्वाविधानेनासतचंदनाचैतम्। |८सितवस्रयुगच्छत्रंछत्रोपानद्युगान्वितम् ॥ ॐनमोवासुदेवायेतिशिरःसंपूजयेद्धरेः ॥ ९ ॥ श्रीधरायसुखंतद्वत्कंठंकृष्णायवैपुनः ॥ ॐनमःश्रीमतेवक्षोभुजौसर्वास्रधारिणे ॥ १० ॥ व्यापकायनमकुक्षीकेशावायोद्रंनमः ॥ त्रैलोक्यजनकायेतिएवंसंपूजयेद्धरिम् ॥ ११ ॥ सर्वाधिपतयेजषेपादौसर्वात्मनेनमः ॥ अनेनविधिनाराजन्पुष्पैधूपैःसमर्चयेत् ॥ १२ ॥ ततस्तस्याग्रतोदयनैवेवंघृतपाचितम् ॥ सोदकांश्चनवान्कुंभाञ्छक्याट्टद्याद्विचक्षणः ॥१३॥ एवंसंपूज्यगोविंदंजागरंतत्रकारयेत्॥ प्रभातेविमलेस्नात्वासंपूज्यगरुडध्वजम्॥१४ ॥ पुष्पधूपानैिवेचै:फलैर्वत्रैःसुशोभनैः ॥ ततःपुष्पांजलिंबद्धामंत्रमेतमुदीरयेत् ॥ १९ ॥ नमोनमस्तेगोविंदबुधश्रवणसंज्ञक ॥ अर्घौघसंक्षयंकृत्वासर्वसौख्यमदोभव ॥ १६ ॥ एवंसंपूज्यगोविंदंब्राह्मणपूजयेत्ततः ॥ अनंतरंब्राह्मणेवेदवेदांतपारगे ॥ १७ ॥ पुराणज्ञे विशेषणविधिवत्संप्रदापयेत् ॥ द्वादश्यांश्रवणेयुक्त अशेपाहस्करान्विते ॥ १८॥ करकंसंगमेस्नात्वाष्ट्रीयतांमेजनार्दनः ॥ ॥ श्रीकृष्ण