पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवदेवस्यचरितंकेशवस्यमहात्मनः ॥४६ ॥ हरिवंशादिकंसर्वश्रावयेद्राह्मणोवरः॥ सौपर्णकमथाख्यानंभारताख्यानमंच ॥ ४७ ॥ | ७०५०४ व्याख्यानकुशलाकेचिच्ष्ट्रावयेयुरद्विताः॥ अनेनविधिनासौतांरात्रिंप्रीतिनिीम् ॥४८॥ यजमानोनयेद्धीमान्यावत्सूर्योदयोभवेत् । ब्राह्मणाश्चापितांरात्रीजुह्वतोजातवेदसम् ॥ ४९॥ मंत्रैस्तुवैष्णवैर्दिव्यैक्षपयेयुर्महीपते। वासुदेवस्यशिराविसोदरांप्रपातयेत् ॥ १० ॥ क्षीरेणाज्येनाराजन्सर्वसिद्धिप्रदायिनीम् ॥ ततःप्रभातसमयेयजमानोद्विजैसह ॥ ५१ ॥ स्नाकुर्यानृपश्रेष्टनवांसरसिापुनः ॥ शय्याभोजनगोदानैर्वधैराभरणैस्तथा॥५॥ आचार्यःपूजनीयोऽवसर्वस्वेनापिभारत ॥ येनवातस्यसंतुष्टिवतुल्योगुरुर्यतः॥ ५६ ॥ वित्तशान्यविहीनस्तुभक्तिशक्तिसमन्वितः ॥ दीनानाथविशिष्टाश्चनंदिनश्चसमागताः ॥ ५७ ॥ तेपामांहिरण्यंचद्द्याच्छुद्धेनचेतसा । एवंसंपूज्यविप्रायभोजयित्वायथेप्सितम् ॥५८॥ यथाविभवसारेणपश्चाष्ट्रजीतवाग्यतः ॥ हविष्यमन्यज्ञेनहविष्याःसतिलास्तथा ॥५९॥ ०७४ सर्वतोंवष्णुयागस्यकलांनाहीतिपोडशीम्॥६१॥प्तजन्मानिौभाग्यमायुरारोग्यसंपदः ॥ प्रामोतिद्वादशीमेतांतामुपाण्यविधानतः॥६२ ॥ मृतविष्णुपुरंयातििवष्णुनासहोदते ॥ चतुर्युगनिद्वात्रिंशद्विष्णुरूपधरस्थितः ॥ ६३ ॥ रुद्रलोकेतथराजन्युगाद्विादशैवतु ॥ ब्रह्मलोकतथात्रीणिसूर्यलोकेयुगानेिच ॥ ६४॥पुण्यक्षयादिाभ्येत्यराजाभवतिधार्मिकः ॥ पृथिव्यक्षिपतिःश्रीमानिर्जितारप्रतापवान्। |॥६५॥व्रतमेतत्पुराचीणैसगरेणमहात्मना ॥ अजेनधुमारणदिलीपेनयातिना ॥ ६६ ॥ अन्यैश्चपृथिवीपालैपालतोपभूतलैः ॥; स्त्रीभिर्वेयैस्तथाशूद्वैर्धर्मकामैसदानृप ॥६७॥ भृवावैर्मुनिभिसर्वेब्रह्मणैर्वेदपारगैः॥ त्याचपृष्ठनयाकथितैनराधिप ॥ ६८ ॥|}|॥७१ ॥ अद्यप्रभृतिचेवयंख्यायिास्यतिभूतले। भीमाख्याद्वादशीचेतिकृतकृत्याचभारत ॥ ६९ ॥ एपपुलस्त्यमुनिकथिताकुरुनंदन।