पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुछेतिथौमुहूर्तचमंडपंकारयेततः॥ दशहस्तप्रमाणेनदशपूर्वोत्तरेषुवे ॥ २४ ॥ तन्मध्येपञ्चहस्तांतुवेदिकांपरिकल्पयेत् ॥ शुक्रां सुकुट्टिमांभूमेिवेद्यांकृत्वाप्रयत्नतः॥२५॥वििलखेन्मंडलंतत्रपंचवणैर्विधानतः ॥ ब्राह्मणेवेदसंपन्नविष्णुभक्तोजितेन्द्रियः ॥२६॥ पञ्चविंशतितत्त्वज्ञस्वाचाराभिरतस्तथा॥ कुंडानिकल्पयेत्तत्रअष्टचत्वारापुनः॥२७॥ब्राह्मणांस्तेषुगुंजीतचातुधूणिकाञ्छुभान् । १मध्येचमंडलस्याथकार्णकायांजनार्दनम् ॥२८॥ प्रत्यङ्मुखंन्यसेद्देवंचतुर्वाहुर्मादिम ॥ पूजयेतंविधानेनशास्रोफेनावचक्षणः॥२९॥ गन्धैःपुष्पैस्तथाधूपैनवेद्येििवधैरपि ॥ एवंसंपूज्यदेवेशंब्राह्मणैःसहदेशिकः ॥ ३० ॥ न्यसेत्स्तंभद्वयंपश्चातिष्ठन्काष्ठसमन्वितम् ॥ देवस्याभिमुखंतत्रपीठंतुपरिकल्पयेत् ॥ ३१ ॥ पट्टत्रिंशदंगुलंश्रेष्ठंचतुरस्रसमंततः ॥ तत्रशिक्यंसमालंब्यसुवृत्तंसुदृढंनवम् ॥ ३२ ॥ आरोपयेद्धर्टतत्रयाद्वांतच्छुणुष्वमे ॥ कलधौतंतथारौप्यंताग्रंवाप्यथमृन्मयम् ॥ ३३ ॥ सर्वलक्षणसंयुकंदृढंव्यंगविवर्जितम् ॥ तत्सहृशतंकुर्यादेकच्छिद्रमथापिवा ॥३४॥ कुशलत्वानुरूपेणाशैकच्छिद्रमेववा। सन्निधानेतःकुर्यात्सलिलंवत्रपावनम् ॥३९॥ होमार्थकल्पयेचापिालाश्यसमिधःशुभः ॥ तिलाघृतंतथाक्षीरंशमीपत्राणिचैवाहि ॥ ३६ ॥ वेद्यापूर्वोत्तरभागेग्रहपीठंप्रकल्पयेत् । तपूज्याग्रहान्सर्वग्रहयज्ञविधानतः॥३७॥ पूर्वस्यांििशक्रस्यपूजांकुर्वीतयत्नतः ॥ दक्षिणस्यांयमस्याथप्रतीच्यांवरुणस्यच ॥३८॥ कुबेरस्यतथोदीच्यांवकुिर्यात्फलाक्षतैः ॥ एवंसंभृत्यसंभारंशकांबरधरस्तथा ॥ ३९ ॥ समालभ्यशुभैर्गधैर्दर्भपाणिरतंद्रितः ॥ पंठमारोपयेयुस्तेयजमानंद्विजोत्त ॥ ४०॥ यजमानोऽपिदेवस्यसंमुखप्रयतशुचिः ॥ उपविश्यपठेन्मंत्रंपुराणोक्तमिदंशृणु ॥ ४१ ॥ नमस्तदेवदेवेशनमस्तेभुवनेश्वर ॥ ब्रतेनानेनांचाहिपरमात्मन्नमोस्तुते ॥ ४२ ॥ तोदकस्यधारास्ताप्रत्यगेषुसमन्विताः ॥ शिरसाधारयेतूष्णींततेनांतरात्मना ॥ ४३ ॥ होमंकुर्युस्ततोविप्रादिक्षुसर्वासुतत्पराः ॥ पठेयुःशांतिकाध्यायविष्णुसंज्ञानियानि । |४४॥ वादित्रैस्ताड्यमानैश्चशंखगेयस्वनैस्तथा॥पुण्याहजयशब्दैश्ववेदस्वनविमिश्रितैः॥४५॥मंगलैस्तुतिसंयुतैःकारयेतन्महोत्सवम्। | ॥ १ अष्टौ चत्वारि वा पुनः-इ०पा