पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लु उ०प० ४ सुतः ॥ ३ ॥ सर्वज्ञानविधिश्रीमांस्तीर्थयात्राग्रसंगतः ॥ तमामतमथोदृष्टाब्रह्मयोनिमकल्मषम् ॥ ४॥ उत्थायप्रददौराजास्वमासन भक्षितम् ॥ अवैपाचयत्किश्चितत्तस्मैप्रददौस्वयम् ॥५॥ राज्यंचैवात्मनासानिवेद्यसकृतांजलिः ॥ तेनचैवाभ्यनुज्ञातोनिषसाद्व अ*७४ राने ॥६॥ पप्रच्छकुशालंप्रतपस्यध्ययनेतथा॥ तथेतिचोक्त्वासमुनिस्तंराजानमभाषत ॥७॥ ॥ पुलस्त्यउवाच ॥ काचित्कुश लंराजन्कोशेजनपदेपुरे। धर्मेचतेमतिर्नित्यंकचित्पार्थवर्तते ॥८॥ | भीमउवाच। सर्वत्रकुशलंब्रह्मन्येषांकुशलमिच्छसि ॥ तपचा गम्नेनाहंपातिसंगारणा।॥९॥एवंतौसंविदंकृत्वासंभाष्याथपरस्परम् ॥ रेमातेपूर्ववृत्तांतैक्थाभिरितरेतरम् ॥ १० ॥ तकूथतेि राजेन्द्रपुलस्त्यंजातविस्मयः। पप्रच्छसर्वलोकस्यतिायजगत्पतिः॥ ११॥ भगवन्प्राणिनःससंसारार्णवमध्यगः ॥ दृश्यंतेर्वेि दुःखैपीड्यमानादिवानिशम्॥१२॥ नरकेगर्भासेवव्याधिभिर्जन्मनातथा॥ तथाकष्टवियोगादिदुःखैदौर्गत्यसंभवः॥१३॥ लालप्य मानावहपरपीडोपजीविनः॥ एवंविधान्यनेकानिदुःखनिमुनिपुङ्गव ॥ १४॥ दृचैवतानितान्येवभृशमेव्याधितंभनः ॥ तेषांदुखानि तानांप्राणिनांभुविमानद ॥ १९॥उपकारकरंहिममानुग्रहकाम्यया। स्वल्पायासेनभगवजायतेसुमहत्फलम्॥१६॥ ॥पुलस्त्य वाच ॥ शृणुराजन्प्रवक्ष्यामिब्रतानामुत्तमंत्रतम् ॥ यामुपोष्यनदुःखानांभाजनोजायतेजनः॥१७॥ माघमासेतेिपक्षेद्वादशीपावनीस्मृ ता ॥ तस्यांजलार्दवसनउपोष्यसुखभाग्भवेत् ॥ १८॥ ॥ भीमउवाच ॥ कथंसामुनिशार्दूलउपोष्याद्वादशीभवेत् ॥ विधिनाकेनविप्रे

न्द्रतन्मेहियथाक्रमम्॥ १९॥ पुलस्त्यउवाच॥ शृणुराजन्नतिोन्नतंपापप्रणाशनम् ॥ तशुश्रूषणाद्वाच्यंमाप्येतन्नसंशयः॥२०॥ अदीक्षितायनोदेयानाशिष्यायकदाचन ॥ विष्णुभक्तायशांतायथुर्मनिष्ठायचैहि ॥ २१ ॥ वाच्यमेतन्महाराजभवतान्यस्यन्वचित् । ब्रह्महागुरुवातीचवालवीपातकस्तथा ॥२२॥ कृतष्ठमित्रधुक्चौरक्षुद्रोभमत्रतस्तथा ॥ मुच्यतेपातकैःसर्वैतेनानेनभूपते ॥२३॥|॥७ । १ उत्तरोत्तरम्-इ०पा० ।