पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वामहीतले॥१०॥महादेवायदाव्यंगंधपुष्पंयथाक्रमम्॥ भयोनेलिंकृत्वाप्रणम्यपरमेश्वरीम्॥ ११॥ उ०प०४ घेतुंवादक्षिणांदद्यादृषंवापधुरंधरम् ॥ श्रोत्रियायदरिद्रायकल्पव्रतविदायच ॥ १२ ॥ योददातिवेिभक्यातस्यपुण्यफलंशृणु ॥||अ०९७ विमानमर्कप्रतिमंहंसयुक्तमलंकृतम् ॥ १३॥ आरूढोऽप्सरसांगीतैर्यातिरुद्रालयेसुखम् ॥ स्थित्वारुद्रस्यभूनेवर्षकोटशतत्रयम् ॥ ॥ १४ ॥ इहलोकेनृपश्रेष्ठग्रामलक्षेश्वरोभवेत् ॥ १५ ॥ यश्चाष्टमीषुचशिवासुचतुर्दशीषुनकंसमाचरतिशास्त्रविधानदृष्टम् ॥ स्वर्गगनाकलरवाकुलितंविमानमारुह्ययातिप्तसुखेनसुरेशलोकम् ॥ १६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसं| वादेषण्णवतितमोऽध्यायः ॥९६॥ ७ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शृणुष्वावहितोराजन्वक्ष्येमाहेश्वरंवतम् ॥ त्रिषुलोके |gविख्यातंनामाशिवचतुर्दशी ॥ १ ॥ मार्गशीर्षत्रयोदश्यांसितायामेकभुङ्कनरः ॥ मासेष्वन्येषुषाराजन्पार्थएनकारयेत् ॥ २ ॥ चतुर्दश्यांनिराहारःसमभ्यच्र्यमहेश्वरम् ॥ सौवर्णवृषभंदत्वावक्ष्यमिचपरेऽहनि ।॥ ३ ॥ एवंनियमकृत्सुष्वाप्रातरुत्थायमानः ॥ कृतस्नानजपःपश्चादुमयासहशंकरम् ॥ ४ ॥ पूजयेत्कुसुमैःशुर्गधधूपानुलेपनैः ॥ पादौनमशिवायेतिशिरःसर्वात्मनेनमः ॥९॥ ललाटंतुत्रिनेत्रायनेत्राणिहरयेनमः ॥ सुखमिन्दुसुखायेतिथेशानायचोदरम् ॥ ६ ॥ पार्धेचानंतधर्मायज्ञानरूपायवैकटिम् ॥ ऊरुचान्यवराग्यजानुनीचार्चयेदुधः७॥ प्रधानायनमोजंघेगुल्फौव्यमात्मनेनमःव्योमव्योमात्मरूपायपृष्टभ्यर्चयेन्नरः ॥८॥ नमसृष्टयेनमस्तुष्टवैपार्वतींचापपूजयेत् ॥ तवृषभैममुदकुंभसमिन्वतम्॥॥ शकुमाल्यांवरयुतंपञ्चरत्नविभूषितम्। भक्ष्यैर्नाना विधैर्युतंब्राह्मणायनिवेदयेत् ॥ १० ॥ प्रीयतांदेवदेवोऽत्रसद्योजातःपिनाकधृकू ॥ पृषदाज्यंचसंप्राश्यस्वपेद्भमावुदङ्मुखः॥११॥ पञ्चद्| इयांतत:प्रातःसर्वमेतत्समाचरेत् ॥ तर्पयित्वातोत्रेनब्राह्मणाच्छंक्तिशुभान् ॥ १२॥ सुटत्पदतिसहितपश्चादुभीतवाग्यतः ॥ ततःकृष्णचतुर्दश्यामेतत्सर्वसमाचरेत् ॥ १३॥ चतुर्दशीषुसर्वासुकुर्यात्पूर्ववद्र्चनम् ॥ येचमासेविशेषास्युस्ताविोधक्रमादिह ॥१४॥||॥९४॥ मार्गशीर्षादिमासेषुस्वपक्रेतानुदीरयेत् ॥ शंकरायनमस्तुभ्यंनमस्तेकरीरक।॥ ११ ॥ पंक्य नमस्म्य महेषमतपरम्। न