पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमेषानरव्याघ्रचैत्रसंकल्प्यद्वादशी ॥ उपोष्याराधयेत्पश्चाद्देवदेवंजनार्दनम् ॥७९॥ कुंडिकांस्थापयेत्पार्थेछत्रिकांपादुकेत । अमलंवामनंस्थाप्यबृसीकांसपरिच्छदाम्॥८०॥ फलैःपुष्पैःसुगंधैश्चप्रभातेसद्विजातये॥ दापयेत्रीयतांविष्णुर्द्धस्वरूपीत्युदीरयेत्॥८१॥ मासनामात्रसंयुतंप्रादुर्भावंविधानतः॥ प्रीयतामितिसर्वत्रविधिरेवंप्रकीर्तितः॥८२॥ अपुत्रोलभतेपुत्रमधनोधनमापुयात् ॥ भ्रष्टराज्यो लभेद्राज्यंमृतोविष्णुपुरंत्रजेत् ॥ ८३ ॥ क्रीडित्वासुचिरंकालमिहत्र्यमुपागतः ॥ चक्रवर्तीभवेदीमान्यतिििनहुषः ॥८४॥ वैशाखेऽप्येवमेवैतुसंकल्प्यविधिवन्नरः ॥ तद्वत्स्रानंमृदातद्वत्तोदेवालयंत्रजेत् ॥८५॥ तत्राराध्यहरिभक्याएभिर्मन्त्रैर्विचक्षणः ॥ जामद यायपादौतुउद्रंसर्वधारिणे ॥ ८६ ॥ मधुसूदनायेतिकटिसुरश्रीवत्सधारिणे ॥ क्षत्रांतकायचभुजौमणिकंठायकंठकम् ॥ ८७॥ पूजयेन्नियतोभूत्वासुरूपायेतिवैमुखम् ॥ स्वनामाशंखचक्रेचशिरोब्रांडधारिणे॥८८॥ एवमभ्यच्र्यमेधावीणावंशस्याग्रतोघटम्॥ विन्यसेत्पुष्पवस्रायंसितचन्दनचर्चितम् ॥८९॥ वैणवेऽभिनवेपात्रेस्थापयेन्मधुसूदनम् ॥जामदग्येनरूपणकृत्वासौवर्णमग्रतः॥९०॥ दक्षिणेपरशुहस्तेतस्यदेवस्यकारयेत् ॥ सर्वगंधैस्तुसंपूज्यपुष्पैनानाविधैःशुभैः ॥ ९१ ॥ ततस्तस्याग्रतःकुर्याजागरंभक्तिमान्नरः ॥ प्रभा| तेविमलेसूर्यब्राह्मणायनिवेदयेत् ॥ ९२॥ एवंनियमयुक्तस्ययत्फलंतन्निबोधमे ॥ काश्यपेत्रह्मणोलोकेषात्विाप्सरसांगणैः ॥ ९३ ॥ स्थित्वाभौत्यंचसृष्टौचक्रवर्तीभवेद्ध्रुवम् ॥ ज्येष्ठमासेऽप्येवमेवसंकल्प्यविधिवन्नरः ॥ ९४ ॥ अर्चयेत्परमदेवंपुष्पैर्नानाविधैःशुभैः ॥ नमोदामोदरायेतिपादौपूर्वसमर्चयेत् ॥ ९ ॥ त्रिविक्रमायेतिकटिंधृतविश्वायचोद्रम् ॥ उरःसंवर्तकायेतिकंठसंवत्सरायच ॥ ९६ ॥ सर्वासुधारणेवाहुंस्वनामाब्जस्थांगकौ॥ सहस्रशिरसेऽभ्यच्र्याशिरस्तस्यमहात्मनः॥९७॥ एवमभ्यच्यविधिवत्प्रागुक्तविधिवन्यसेत् ॥ प्रावद्वस्रसुगंधस्यसुवर्णीरामलक्ष्मणौ ॥ ९८॥ अर्चयित्वाविधानेनप्रभातेब्राह्मणायतौ ॥ दातव्यौमनसाकाममहितापुरुषेणतु ॥ ९ ॥ अपुत्रेणपुरापृष्टोराज्ञादशारथेनतु ॥ पुत्रकामेनवदतावसिष्ठःपरमार्चितः ॥ १०० ॥ इदमेवविधानंतुकथयामासौद्वजः । सरहस्यंविदित्वात्रसराजाकृतवानिदम्॥१०१॥ तस्यपुत्रःस्वयंजज्ञेरामोनाममहाबलः॥ चतुर्दासोऽयविष्णुःपरितोषादजायत॥१०२ ॥