पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२०॥ प्रदः ॥११५ ॥ शैवंपद्मवाप्रतिज्ञेयंचत्र्यंबकव्रतम् ॥ सप्तरात्रोपेतोदयाद्घृतकुंभद्विजातये ॥ ११६ ॥ ब्रह्मतमिदंग्राहुर्बालो कप्रदायकम् ॥ मासांतेचसगांदद्याद्धेनुमंतेपयस्विनीम् ॥ ११७ ॥ शक्रलोकेवसेत्कल्पंशक्रव्रतमिदंस्मृतम् ॥ कार्तिकस्यतेिपक्षेच तुर्दश्यांनराधिप ॥ १८॥ सोपवासःपञ्चगव्यंपिबेद्रात्रोविचक्षणः॥ कपिलायास्तुगोमूत्रंकृष्णायागोमयंतथा ॥११९॥सितधेन्वास्त। थाझीरंरक्तायास्तुतथादधि। गृहीत्वाकर्डरायास्तुघृतमेकनमेलयेत्।। १२० ॥ वेदोक्तमैत्रैराजेन्द्रकुशोदकसमावितम् ॥ ततःप्रभातसम्। येस्नात्वासंतर्यदेवताः॥१२१॥ ब्राह्मणानाचयित्वातुभुलीयाद्वायतःशुचिः॥ ब्रह्मकूर्चव्रतंद्येतत्सर्वपूपप्रणाशनम् ॥ १२॥ यद्वाल्ये यचकौमार्येवार्धक्येचापियत्कृतम् ॥ ब्रह्मकूचोपवासनतत्सर्वनश्यतिक्षणात् ॥१२३॥ अनग्पिकमश्रातितृतीयायांतुयोनरः॥गांदत्वाश वमभ्योंपुिनरावृत्तिवर्जितम्॥१२४॥एतदृषिव्रतंनामसूर्वमाङ्गल्यकारकम् ॥ हैमंपलद्वयादूर्धरथमश्वयुगावितम्॥१२५॥तिलप्रस्थोपरि गतंसितमाल्ययुगान्वितम् ॥ दत्वाकृतोपवासस्तुदिविकल्पशतंवसेत्॥१२६॥ततेराजराजःस्यादमित्रतामदंस्मृतम्॥कृत्वापलद्वयादूर्धवै| |ाय्याभ्यांसंयुतंनरः॥१२७हेमंरथवरंश्रेष्ठसर्वोपस्करसंयुतम्॥सत्यलोकेवसेत्कल्पंसहस्रमथभूपतिः॥१२८॥ भवेदुपोषितोदत्वाकृत्रित |३०| वारुणंलोकमाओंतरुणव्रतमुच्यते ॥ चान्द्रायणंचयःकुर्याद्वैमंचंद्रनिवेदयेत्॥१३॥ चन्द्रव्रतमिदंप्रोकंचन्द्रलोकप्रदायकम्॥ ज्येष्ठपञ्चतपाःार्यहेमधेनुप्रदोदिवम् ॥१३२॥ अथाष्टमीचतुर्दश्यौरुद्रव्रतमिदंस्मृतम् ॥ अनुलेपनंयकुर्यात्तृतीयायांशिवालये॥१३३ १|सस्वगधेनुदेोयतिभवानीव्रतमुच्यते ॥ मापेनिश्यावासास्यात्सप्तम्यांगोप्रदोभवेत्॥१३४॥दिविकल्पंवसित्वेहराजास्यात्तापनंत्रतम्॥||॥१ | १ असिते पक्षे-इ० पा० ।