पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"महासु १ ४॥ ॥ युधिष्ठिरउवाच॥ ॥ प्रसूयमानादातव्याधेनुव्रीह्मणपुङ्गवे ॥विधिनाकेन । श्रीकृष्णउवाच ॥ ॥ प्रसूयमानातिपुण्यैःप्राप्यतेौनृपोत्तम ॥प्रधुवंतिनराकेचित्पुण्यसंभार विस्तराः॥२॥ यावत्पादयोगितोशिश्चैवप्रदृश्यते। तावौपृथिवीज्ञेयायावद्वर्भनमुंचति ॥३॥ गोर्यावद्विमुखीचैयद्भवतिभार त ॥ तदासौपृथिवीज्ञेयासशैलवनकानना ॥ ४ ॥ दत्वोभयमुखीराजन्यत्पुण्यंप्राप्यतेनृभिः ॥ नतद्वर्णयितुंयातिमुखेनकेनकेनचित् । |५|किमिष्टर्वहुभिर्यज्ञेनैर्दतैश्चसत्तम ॥ मृयमानगामेकांििकंबहुनात ॥ ६ । एकैपातिनरकात्सुखमेकैक्कायेत् ॥ एकाििद्वमुखीदत्तागौर्भवतिभारत ॥७॥ स्वर्णगिरौप्यसुरांमुक्तूलाङ्गूलभूषिता॥ कांस्योपदोहांजळूलंकृत्यद्विजोतूमे ॥८॥ प्रसूयमानांगांदत्वामहत्पुण्यफलंलभेत् ॥ यातिधेनुरोमणिवत्सस्यापिनराधिप ॥९॥ तावद्वर्षसहस्राणिस्वर्गलोकेमहीयते॥पितृपिता महांश्वत्थैवप्रपितामहान् ॥१०॥ समुद्धरत्यसंदिग्धंनरकाढूरिदक्षिणः ॥ घृतक्षीरवानवोदधिपायसकर्दमः ॥ ११ ॥ तत्रतेयांतियत्रा) स्तिदुमश्चोप्सतकामदः॥ योद्दातसुणेनवहुनासहभाविनीम्॥१२॥ गोलोकसुलभस्तस्यब्रह्मलोकश्चपार्थिव। नयादुर्बलाराजन्धेनु नैवाल्पदक्षिणा॥१३॥काम्योऽर्यविधिरुद्दिष्टफलदविधिनाकृतः॥१४॥त्रियश्रुतंचंद्रसमानवाप्रतप्तांबूनदतुल्यवर्णानामहानास्त नुवृत्तमध्यासेवेत्यजत्रंनानाभनेत्रः॥१५॥इति श्रीभविष्यूमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेउभूयमुखीगानव्रतुविधवर्णनै नामाष्टपंचाशदुत्तरशततमोऽध्यायः॥ १५८॥७॥ |युधिष्ठिरउवाच॥ गोसहस्रविधानचकथयस्वजनार्दन । कस्मिन्कालेप्रदातव्यं । " || १ सुखी भवेत्-इ० पा० । २ कर्मज्ञ-इ० पा० । ३ रकलांगूलभूषिता-३० पा० ।