पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तादृशींधेनुसर्वदानप्रदोहिसः ॥ २१ ॥ कर्मभूमौमित्र्यानांदानमेतत्सुदुर्लभम् ॥ तस्माद्देयमिदंशक्त्यासर्वकल्मषनाशनम् ॥ २२ ॥ पावनंतारणंचैवकीर्तिदंशांतिदंतथा ॥ वर्षकोटिशतंसाग्रंस्कृर्गलोकेगूोनरः ॥ २३ ॥ नारीवापूज्यतेदेवैर्विमानवरमास्थिता ॥ गंधूवैः गीयमानस्तुपुष्पैर्मालाविभूषितैः॥ २४॥ सर्वाभूरणसंपन्नःसर्वविर्जितः ॥ स्वर्गेस्थित्वारिंकालंतामत्येभिजायते २९॥ आधि व्याधिविनिमुक्तोरूपवान्प्रियदर्शन॥एवंनरोवानारीवादत्वादानमिदंभुवि॥२६॥सर्वान्कामानवाप्रोतिजायमानःपुनःपुनः ॥२७॥ आमन्त्र्य साधुकुलशीलगुणान्वित्यविप्रायूकनकधेनुमिमांप्रट्टद्यात् ॥ यूोतिसिद्धमूििकन्नरदेवजुटंकृन्याशतैपरिवृतंपूमिन्दुमौलेः ॥२८। ३शतश्राभावष्यमहापुराणउत्तरपवाणश्राकृष्णयुधाष्ठरसवादसुवणधनुदानवतावाधवणनामपट्पचाशदुत्तरशततमाऽध्यायः॥१५६॥४ ॥श्रीकृष्णउवाच । अथातःसंप्रवक्ष्यामेिदानमन्यत्सुदुर्लभम् ॥ रत्नधेन्वितिविख्यातंगोलोकफलर्दनृणाम् ॥ १ ॥ पुण्यंदिनम्थासाद्यगो मयेनोपलेपनम् ॥ कृत्वाभूमौमहाराजतत्रधेjप्रकल्पयेत् ॥ २॥ धेतुंरत्नमयीकुर्यात्तत्तत्संकल्पपूर्वकम् ॥ स्थापयेत्पद्मरागाणामेकाशीति; मुखेबुधः॥३॥पुष्परागशतंधेनोःपाद्योपरिकल्पयेत् ॥ ललाटेहेमतिलकंमुक्ताफलशतंदृशोः ॥४॥भूयुगेविदुमशतंशुक्तीकर्णद्वयेस्मृते ॥ काञ्चनानिचश्शृङ्गाणिशिरोवत्रज्ञातात्मकम् ॥ ५ ॥ ग्रीवायांनेत्रपुटकेगोमेदकशतंतथा ॥ इन्द्रनीलशतंपृष्टवैडूर्यशतंपार्धके ॥ ६ ॥|} स्फार्टिकैरुद्रंकायैसौगन्धिकशतंकटौ। सुराहेममयःकार्या:पुच्छंमुक्तावलीमयम् ॥ ७ ॥ मूर्यकान्तेन्दुकान्तौचघ्राणेकपूरचन्दनैः ॥ कुंकुमेनचरोमाणिरोप्यनाभिंचकारयेत् ॥८॥ गारुत्मतशतंतद्वदूपानेपरिकल्पयेत् । तथान्यानिचरत्नानिस्थापयेत्सर्वसंधिषु ॥ ९ ॥ कुर्याच्छर्करयाजिह्वांगोमयंचगुडात्मकम् ॥ गोमूत्रमाज्येनतथादधिदुग्धस्वरूपतः ॥ १० ॥ पुच्छाग्रेचामरंदद्यात्स्तनयोस्ताम्रदोहनम् ॥ कारयेदेवमेवंतुचतुर्थाशेनवत्सकम् ॥ ११ ॥ नानाफलानिपार्थेषुकृत्वापूजांप्रयत्नतः ॥ गुडधेनुवदावाह्यइदंचोदाहरेत्ततः ॥ १२ ॥ त्वांसैर्वदेवगुणवासमितिस्तुवंतिरुद्धेन्द्रचन्द्रकमलासनवासुदेवाः ॥ तस्मात्समस्तभुवनत्रयदेहयुक्तामांपाहिंदविर्भवसागरमज्जमानम्॥१३॥ २भक्त्या -इ०पा० । २ सर्वगंधविवर्जितः-इ•पा० । गंवो गन्धक आमोदे लेशे संवैधगर्वपोः ? इति विश्वः । ३ त्वांसर्वदेवगणधामनिधिविििवरुदेन्द्र विष्णुकमलासनवासुदेवाः-इ० पा० । ४ भवसागरपडियमानम्-इ०पा० ।