पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उखांपश्चिमभागेतुष्टकुक्षिपयोधराम् ॥ ४ ॥ विभक्ताङ्गींसुजघनांसुमनोहरकर्णिकाम् ॥ सर्वरत्नविचित्राङ्गींकारयेत्कपिलांशुभाम् ॥ |अः १९॥ "}|५॥ चतुर्थेनतुभागेनवत्संतस्याप्रकल्पयेत् ॥ रौप्यघंटांचढ़त्वातुकौशेयपरिवारिताम् ॥ ६ ॥ ताम्रगीतथाकुर्याद्वैडूर्यमयकं चलाम्। मुक्ताफलमयेनेत्रेटुमीरस्नातथा ॥ ७ ॥ कृष्णाजिनेगुडप्रस्थंतत्रस्थांकारयेच्छुभाम् ॥ कुंभाष्टकसोपेतांनानाफलसमवि। ताम् ॥ ८ ॥ तथाष्टादशाधान्यातपत्रेोपानद्युगान्विताम् ॥ भाजनंवसनंचैवताम्रदोहनकंतथा ॥ ९॥ दीपकान्नादिलवणशार्कराधान्यका हैन्विताम् ॥ प्रदद्याद्राह्मणंपूज्यवत्रैराभरणैःशुभैः ॥ १० ॥ स्नातप्रदक्षिणीकृत्यधेनुसर्वाङ्गसंयुताम् ॥ गुडधेनूकर्मत्रैश्चआवाह्य |तिपूज्यच ॥ ११ ॥ त्वंसर्वदेवगणमन्दिरभूषणासि विश्वेश्वरात्रिपथगोदधिपर्वतानाम् ॥ श्रद्धाम्बुतीक्ष्णशकलीकृतपातकोघ प्राप्तोतिनिवृतिमतीवपरांनमामि ॥ १२ ॥ लोकेयथेप्सितफलार्थाविधायिनीत्वामासाद्यकोहिभयभाग्भवतीहमत्र्यः ॥ संसारदुः । सामनाययतस्त्वकामास्त्वांकामधेनुमितिवेदविदोवदंति ॥ १३ ॥ एवमामन्त्र्यतांधेर्नुविप्रायप्रतिपादयेत् ॥ सदक्षिणोप स्करांचप्रणिपत्यक्षमापयेत् ॥ १४ ॥ दानकालेतुयेदेवास्तीर्थानिमनसस्तथा ॥ शरीरेनिवसंत्यस्यास्ताञ्छूणुष्वनराधिप।॥ १५॥ नेत्रयोःपूर्यशशिनजिह्वायांतुसरस्वती ॥ तेषुमरुतोदवाकर्णयोश्चतथाश्विनौ ॥ १६ ॥ श्रृंगाग्रगौसदाचास्यादेवौरुद्रपितामहौ ॥ गंध }र्वाप्सरसश्चैवककुद्देशांप्रतिष्ठिताः ॥ कुक्षौसमुद्राश्चत्वारोयोनत्रिपथगामिनी ॥ १७॥ ऋषयोरोमकूपेषुअपानेवसुधास्थिता ॥ अन्वे पुनागाविज्ञेयापर्वताश्वास्थपुंस्थिताः॥१८| धर्मकामार्थमोक्षास्तुपादेषुपरिसंस्थिताः॥हुंकारचतुर्वेदाकंठेरुद्राप्रतििष्ठताः॥१९॥ पृष्ठवंशस्थितोमेरुर्विष्णुःसर्वशरीरगः ॥ एवंसर्वमयीदेवीपावनविश्वरूपिणी ॥ २०॥ काञ्चनेनकृताधेनुःसर्वदेवमयीस्मृता ॥ योद्द्या ॥१ | १ तदर्धन-इ० पा० । २ त्वं सर्वदेवगणमन्दिरसंघभूता-इ०, त्वं सर्वदेवगणमन्दिरशोभितासि-इ० च पा०। ३ आस्थसंधिषु-इ०पा०। ४ पुच्छे } रुद्रोव्यवस्थितः-इ० पा० ५ विश्वधारिणी-इ०पा० ।