पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७॥|ाल्पशातांतेतुसप्तद्वीपाषिोभवेत् ॥ १५॥ आयुरारोग्यसंपन्नोयावजन्मायुतत्रयम् ॥ भोजनंशक्तितोद्द्यात्सर्वशैलेष्वमत्सरः ॥ स्वयंवा अ०२ क्षारलवणमश्रूयात्तद्नुज्ञया ॥ १६ ॥ पर्वतोपस्करंवापयेद्वाहूणालयम् ॥ आसीत्पुराब्रकल्पेधर्ममूर्निराधिपः ॥ १७ ॥ सुदृच्छकस्यनिहतायेनदेत्याःसहः ॥ सोमसूर्यादयोयस्यतेजसविगतप्रभः ॥ १८ ॥ भवंतिशतशोयेनराजानोऽपेपराजिताः ॥|| यथेच्छारूपधारीचमनुष्योऽप्यपवरितः॥ १९ ॥ तस्यभानुमतीनामभार्यात्रलोक्यसुंदरी ॥ लक्ष्मीरवचरूपेणनिर्जितामरसुंदरी ॥२०॥ राज्ञस्तस्याग्रमहिपप्राणेभ्योऽपगरीयसी । दानासिहाणांमध्येश्रीविराजते ।२१ ॥ नृपकोटिसहपेणनकदाचिमुच्यते ॥ सकदाचित्स्थानगतंपप्रच्छस्पुरोहितम् ॥२२॥विस्मयाविष्टद्योवासष्ठमृषसत्तमम्। भगवन्केनधर्मेणमलक्ष्मीरनुत्तमा ॥२३॥ कस्माचविपुलतेजोमच्छरीरेसदोत्तमम् ॥ २४ ॥ ॥ वसिष्ठउवाच ॥ पुरालीलावतीनामवेश्याशिवपरायणा ॥ तयादत्तश्चतु श्यांगुरवेलवणाचलः ॥ २९ ॥ हेमवृक्षामरैःाद्वैयथावििपूर्वकः ॥ शूद्रसुवर्णकारस्तुनामाशॉोभवत्तदा ॥ २६ ॥ भृत्योलीलावतींगेहेतेनहैमाििनर्मताः॥ तरवोऽमरमुख्याश्वश्रद्धायुक्नपार्थिव ॥ २७ ॥ अतिरूपेणसंपन्नान्घटयित्वातोटाद ॥ धर्म कार्यमज्ञिात्वानागृहीतकथंचन ॥२८॥ उज्ज्वालितास्तुतत्पत्न्यासौवर्णामापादपः॥ लीलावतीगृहेपार्थोपरिचर्याचपार्थिव ॥२९॥ कृतंताभ्यांप्रहर्षेणद्विजशुश्रूषणादिकम् ॥ सातुलीलावतीवेश्याकालेनमहतानृप ॥ ३० ॥ सर्वपापविनिर्मुक्ताजगामशिवमंदिरम् । योऽसौसुवर्णकारश्चदरिद्रोऽप्यतिसत्ववान् ॥३१॥ नमूल्यमादाद्वेश्यातःसभवानहसांप्रतम् ॥ सप्तद्वीपतिर्जातःसूर्यायुतसमप्रभः ॥ |३२॥ ययासुवर्णचितास्तरवोहेमदेवताः॥ सम्यगुज्ज्वलितापत्नीसेयंभानुमतीतव॥३॥उज्ज्वालनादुज्यलरूपमस्यासुजातमस्मि: भुवनधिपत्यम्। तस्मात्कृतंतत्पिरकर्मरात्रानुद्धताभ्यांलवणाचलस्य ॥३४॥ तस्माचलोकेष्वपराजितस्वमारोग्योभाग्ययुता ॥