पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चलक्ष्मीः । तस्मात्म्यु धािनपूर्वधान्याचलादग्दशाकुरुष ॥ ३५ ॥ थेतिसंपूज्य धर्मविचोशिष्टस्यदसर्वान्। धान्याचलादीन्क्रमशःपुरारेर्लोकंजगाममरपूज्यमानः ३६यश्चाधनःप्यतिदीयमानमेरोप्रदानामहधर्मपरोमनुष्यः शृणोति भक्यापरयाऽप्रमादविकल्मषःोऽपिदिवंप्रयाति ॥ ३७॥ दुःस्वमंग्राममुपैतिपव्यमानेशैलेंद्रेभवभयभेदनेनराणाम् ॥ यःकुर्यात्किमु नृपपुंगवेहसम्यक्छांतात्माहरिहरपुरमेतिजंतुः ॥३८॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशार्कराचलदानवेि सरहस्यसमंश्चारंभोद्यापनेसह ॥१॥ नवग्रहमखात्सर्वहोमकर्मावधारितम् ॥ स्नानक्रमश्चविदितोविज्ञाताश्चोत्सवामया ॥ ३ दानधर्मस्त्वशेषेणश्रुतसर्वार्थदर्शितः॥ तडागोत्सर्जनविधिर्विदितःपादपोत्सवः ॥३॥ एवंगतंममनोमुह्यतेमधुसूदन ॥ व्रतंकथयता कृष्णतास्तासंश्रित्यदेवताः॥ ४॥ देवानांदेवकीपुत्रनानात्वंसंप्रदर्शितम् ॥ तिथिक्रमान्कथयतापूजामंत्रोधवासनम् ॥ ६॥ व्यासायै निभिःसर्वेध्यानयोगपरायणैः ॥ एकएात्रनिर्दिष्टदेवैःसर्वगतोऽव्ययः ॥६॥ वर्णाश्रमाचारधर्मकस्मान्नात्रप्रदर्शितः॥ एतेमहर्षयस्तुष्टा श्रोतुकामाभवद्वचः॥ ७॥ ॥ श्रीकृष्णउवाच ॥ ॥ ऋतदानैकलेशोयंकथितस्तवपार्थिव। विशेषतश्चाक्रोतिवर्तुयादसरस्वती॥८॥ सर्वस्तरतिदुर्गाणिसर्वोभद्राणिपश्यति ॥ वर्णाश्रमाणांसामान्यतिधर्मःप्रकीर्तितः ॥ ९ ॥ कथितोऽयंत्रतत्वोहोदेवानुद्दिश्योमया । योब्रह्मासहरिप्रोक्तोयोहरिःसमहेश्वरः ॥ महेश्वरःस्मृतःसूर्य:सूर्यपावकउच्यते ११ ॥ पावकःकार्तिकेयोसौकार्तिकेयोविनायकः ॥ गौरीलक्ष्मीश्वसावित्रीशक्तिभेदाप्रकीर्तिताः ॥ १२ ॥ देवदेवींसमद्भिश्यकरो| तिव्रतंनरः ॥ नभेदस्तमंतव्यमशक्तिमयंजगत् ॥ १३ ॥ बहुप्रकारावसुधाभेदासाझ्यनिलांभसामू ॥ परमार्थ,श्चित्यमानो नभेदप्रतिभासते ॥ १४ ॥ कंचिद्देवंसमाश्रित्यकरोतिकिमपिव्रतम् । त्रयीधर्मानुर्गपार्थएतत्रापिारणम् १ पूर्वम्-इ० पा० २ क्रमपता-इ० पा० । ३ विष्णुः-इ० पा० । ४ धर्माः सनातनाः-इ० पा ५ धर्तव्यः-इ० पा० ।