पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुनयकेचिदिच्छन्तिकांचनंदिकेश्वरम् ॥ लवणद्रोणशिखरेभक्यातमपिकारयेत् ॥ २७ ॥ एकाप्रत्यक्षऋषभेकेषांचिद्दानमिष्यते ॥|अ०५ १॥| ग्रहान्सुरांश्चसंपूज्यमाल्यवस्रफलाक्षतैः ॥२८॥ पताकाभिरलंकृत्यदेवतायतनानिच॥ गोशतेऽपिदशांशेनसर्वमेतत्प्रकल्पयेत् ॥२९॥ यदिसवीनविद्यन्तेगावसर्वगुणोत्तमाः ॥ दशकंपूज्यत्नेनइतरापरिकल्पयेत् ॥ ३० ॥ पुष्पकालमथोवाद्यगीतमंगलनिस्वनेः ॥ सर्वोपयुदकस्नातःस्नपितोद्विजपुंगवैः ॥३१॥ इममुचारयेन्मंगृहीतकुसुमांजलिः। नमोोविश्वमूर्तिभ्योंविश्वमातृभ्यएच ॥३२॥ लोकाधिवासिनीभ्यस्तुरोहिणीभ्योनमोनमः॥ गवामगेषुतिष्ठन्तिभुवनान्येकविंशतिः॥३३॥ ब्रह्मादयस्तथादेवारोहिण्यःपांतुमातरः॥ गावोममाग्रतःसंतुगावोमेसंतुपृष्ठतः ॥३४॥ गावोमेसर्वतःसंतुगवांमध्येवसाम्यहम् ॥ यस्मात्त्वंवृषरूपेणधर्मश्चैवसनातनः ॥ ३९ ॥ अष्टमूर्तिरधिष्ठानमतःपहिसनातनः ॥ इत्यामन्यततोदद्याद्वरवेनदिकेश्वरम् ॥ ३६ ॥ सर्वोपकरणोपेतंगोयुतंचविशेषतः ॥ गवांशतमथेकैकंतदर्धचापिविशतिः॥३७॥ दशपञ्चशतंदद्याद्वहुभ्यस्तदनुज्ञया ॥नैकावहुभ्योदातव्यादातादोषकरोभवेत् ॥ ३८ ॥ वह्वयस्त्वेकस्यदातव्याश्रीमदारोग्यवृद्धये ॥ पयोव्रतस्ततस्तिष्ठेदेकाहंगोसहस्रशः॥३९॥ तथैवब्रह्मचारीस्याद्यइच्छेद्विपुलांश्रियम् ॥ नदेयादुर्बलाधेनुर्नाल्पक्षीरानरोगिणी ॥ ४० ॥ नजीर्णाजीर्णवस्रावानापत्यगतचेतसा ॥ अनेनविधिनायस्तुगोसहस्रप्रदोभवेत् ॥ ४१ ॥ सर्वपापविनिर्मुक्तसिद्धचारणसेवितः ॥ विमानेनार्कवर्णेनकिंकिणीजालमालिना ॥ ४२ ॥ सर्वेषांलोकपालानांलोकेसंपूज्यतेसुः ॥ सप्तावरान्सप्तपरान्सप्तचैवश्रावरान्।॥४३॥ पुरुषानुद्धरेद्दत्वागोसहस्रविधानतः॥ स्वर्गलोकाच्युतोवाथनारीवासत्परायणा।॥४४॥ सप्त जन्मानिराज्ञीस्यात्स्तूयमानापुनःपुनः॥४५॥नत्वेदंदानमात्रंप्रशस्तपात्रंकालोगोविशेषोधिश्च॥ तस्मादेताःसर्वभूषासमेतापात्रेकाले ॥ क्षीरवत्योंविधानात्॥४६॥एकपिौर्वहुगुणागुणिनप्रदत्तादातुकुलंपुिरुषवििधवत्पुनात यश्रद्रयावतरतीहगांसहसंशक्यंफलंननृप।