पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भविष्यतिशुभःपुत्रःसर्वावयवसुंदरः॥ स्वस्त्यस्तुतेगमिष्याम्तिथेत्युक्तस्तयाचसः॥३४॥ पश्यतांसर्वभूतानांतत्रैवांतरधीयत । ततःसा कठयोक्तनविधिनासमतिष्ठत ॥ ३५ ॥ अथापपुत्रान्पंचाशदेकोनान्पांडुनंदन ॥ एवमन्यापियानारीमदनद्वादशीमिमाम् ॥ ३६ । करोतिपुत्रानाप्रतिसहभर्वासुखीभवेत् ॥३७॥एकोनमशतमापतिमुतानांयेनव्रतेनबलवीर्यसमन्वितानाम् ॥ मत्र्यसमाचरतिपुत्रध नाभिलाषीतत्सर्वमत्रसफलंभवतीहपुंसाम् ॥ ३८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादमदनद्वादशीव्रतवर्णनं नामपडशीतितमोऽध्यायः ॥ ८६ ॥ ॥ ४ ॥ | युधिष्ठिरउवाच ॥ कांतारवनदुर्गेषुसुप्रसन्नाटवीषुच ॥ समुद्रतरणेदानेसंग्रामेत स्काराने ॥ १ ॥ कांदेवतांस्मरेत्कृष्णपरित्राणकरीमिह ॥ कथंचदेवःपुरुषःपरित्राणंस्मृतोजनैः ॥ २॥ श्रीकृष्णउवाच ॥ सर्वमंगलमां गल्यांदुर्गाभगवतीमिमाम् ॥ नामतिदुःखंपुरुष:संस्मरन्सर्वमङ्गलाम् ॥ ३ ॥ अलक्ष्यलक्षभूतानांसंस्मरन्सर्वमंगलाम् ॥ नभयंसमवा| प्रोतिपुरुषःपार्थकुत्रचित् ॥ ४ ॥ यदातांप्रतिजिज्ञासुरत्यामहमागतः ॥ पुरासंदीप्नौपार्थवलेनसहभारतु ॥५ ॥ प्राप्तविद्येनचमयम् तिज्ञातास्यदक्षिणा ॥ दिव्यंस्तवंविदित्वामेतेनाहंयाचितःप्रभो ॥ ६ ॥ प्रभाप्ततीर्थेषुत्रोमेगतकेनाप्यसौहृतः ॥ तमानयमहावाहो| सत्यंकुरुवचोमम ॥ ७ ॥ उपाध्यायस्यवचनाद्वैवस्वतपुरमया ॥ प्राप्तःसंदीपनेःपुत्रसमानीतःक्षणादसौ ॥ ८ ॥ दक्षिणां तामुदाहृत्यप्रस्थितौपुनरागतौ ॥ स्थानमेतत्स्वपादांकंकृत्वावांगृहमागतो ॥ ९ ॥ ततःप्रभृतिपुत्रार्था:पूजयंतिजनाःसदा ॥ माँचैवलभचमध्यस्थांसर्वमंगलाम् ॥ १० ॥ वामेनारायणोहंसएवमेवचकेभवेत् ॥ अवाधकंयोर्चयतेतृतीयंकुंतिनंदन ॥ ११ ॥ ; त्रयोदश्यसितेपक्षेमासिमासयतव्रतः ॥ नतेनैवोपवासेनएकभकेनवापुनः ॥ १२ ॥ गंधपुष्पैश्मधुभिःसीधुभिश्चसुरासवैः ॥ मृन्मयींकांचनींवापिकृत्वाप्रतिकृतुियः ॥ १३ ॥ यक्षगंधूलिक्षेपैपलौनसंसृजैः ॥ सोऽभ्यर्चयतिराजेन्द्रसर्वपापैप्रमुच्यते ॥ |॥ १४ ॥ नारीवाभर्तृसहितास्वर्गलोकेमहीयते॥१५॥अंबाम्बिकांविदशमेऽह्निसितेसदैवयःपूजयेत्कुसुममांससुरोपहारैः ॥ नश्यति। |स्यभवनेष्वतिभीषणानेिचौराग्रिम्ारजनितानिभयानिसद्यः ॥ १६ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअ बाधकव्रतवर्णनंनामसप्ताशीतितमोऽध्यायः॥८७॥४॥ ॥ युधिष्ठिरउवाच ॥हिमेयदुशार्दूलव्रतंगन्धविनाशनम्॥कटुतिक्ताम्लदेहोत्थं